SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ज्ञापनासूत्रे ५५२ पज्जया पण्णत्ता' नैरयिकाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमस्तत्र कारणं पृच्छति-से केणटेणं भंते ! एवं वुच्चइ-नेरइयाणं अणंता पज्जवा पण्णता ?' हे भदन्त ! तत्-अथ केनार्थेन-केन कारणेन, एवमुच्यते-नैरयिकाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् तत्र हेतुं प्रतिपादयति-'गोयमा !' हे गौतम ! 'नेरइए नेरइयस्स दवट्टयाए तुल्ले' नैरयिको नैरयिकस्य द्रव्यार्थतया तुल्यो भवति, तथा चेदमपि नैरयिकजीवद्रव्यमेकसंख्याक्रान्तमिति नैरयिकेण नैरयिकस्य द्रव्यार्थतया तुल्यत्वेन एकस्यापि द्रव्यस्य अनन्तपर्यायतया पर्यायाणामानन्त्यमुपपद्यते, ____ अथ प्रदेशार्थतामधिकृत्य तुल्यसमाह-'पएसट्टयाए तुल्ले' प्रदेशार्थतया नैरयिको नैरयिकस्य तुल्यो भवति तथा च अस्यापि नैरयिक जीवद्रव्यस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वेन प्रदेशार्थतयापि नैरयिको नैरयिकस्य तुल्यो भवति एतेन प्रदेशवत् अप्रदेशवत् भेदेन द्रव्यस्य द्वैविध्येन परमाणोरप्रदेशत्वम्, द्विप्रदेशत्रिप्रदेशादिकस्य तु सप्रदेशवम् इति फलितम् , एतच्च द्रव्यद्वैविध्यं पुद्गलास्तिकाय ___ भगवान् उत्तर देते हैं-हे गौतम ! नैरपिकों के पर्याय अनन्त कहे हैं । गौतम कारण पूछते हैं-भगवन् ! किस कारण से नैरयिकों के अनन्त पर्याय कहे हैं ? ___ भगवान कारण बतलाते हैं-गौतम ! प्रत्येक नारक दूसरे नारक से द्रव्य की अपेक्षा तुल्य हैं, अर्थात् प्रत्येक नारक एक-एक जीव द्रव्य है, इस प्रकार द्रव्य की दृष्टि से उनमें भेद नहीं है । प्रदेशों की अपेक्षा से भी सभी नारक परस्पर तुल्य हैं, क्योंकि प्रत्येक नारक जीव लोकाकाश के बराबर असंख्यात प्रदेशवान् है, उनके प्रदेशों में किंचित् भी हीनाधिकता नहीं है । सप्रदेशी और अप्रदेशी का भेद सिर्फ पुद्गल में है, उसके अतिरिक्त सभी द्रव्य सप्रदेशी हैं। सभी શ્રીભગવદ્ ઉત્તર આપે છે-હે ગૌતમ ! નરયિકના પર્યાય અનન્ત કહ્યા છે. શ્રી ગૌતમસ્વામી કારણ પૂછે છેભગવન્કયા કારણથી નરયિકના અનન્તપર્યાય કહ્યા છે ? શ્રી ભગવન કારણ બતાવે છે–ગૌતમ! પ્રત્યેય નારક બીજા નારકથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે, અર્થાત્ પ્રત્યેક નારક એક–એક જીવ દ્રવ્ય છે. એ પ્રકારે દ્રવ્યની દષ્ટિએ તેમનામાં ભેદ હોતા નથી. પ્રદેશની અપેક્ષાએ પણ બધા નારક પરસ્પર તુલ્ય હોય છે, કેમકે પ્રત્યેક નારકજીવ લેકાકાશના બરાબર અસં ખ્યાત પ્રદેશવાન છે, તેમના પ્રદેશમાં કાંઇ પણ હીનાધિકતા થતી નથી. સપ્રદેશી અને અપ્રદેશી ભેદ ફકત પુદ્ગલમાં હોય છે, તેના સિવાયના બધાં દ્રવ્ય સપ્રદેશી શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy