SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५५० प्रज्ञापनासूत्रे भिगन्धपर्यवैश्च षट्स्थानपतितः, तिक्तरसपर्यवैः, कटुकरसपर्यवैः कषायरसपर्यवैः, आम्लरसपर्यवैः, मधुररसपर्यवैः, षट्स्थानपतितः, कर्कशस्पर्शपर्यवैः, मृदुकस्पर्शपर्यवैः गुरुकस्पर्शपर्यवैः, लघुकस्पर्शपयवैः शीतस्पर्शपर्यवैः, उष्णस्पर्शपर्यवैः, स्निग्धस्पर्शपर्यवैः, रूक्षस्पर्शपर्यवैः षट्स्थानपतितः, आभिनिवोधिकज्ञानपर्यवैः श्रुतज्ञानपर्यवैः अवधिज्ञानपर्यवैः मत्यज्ञानपर्यवैः श्रुताज्ञानपर्यवैः विभङ्गज्ञानपर्यवैः, (सुन्भिगंध पज्जवेहिं दुन्भिगंध पज्जवेहिं य छट्ठाणवडिए) सुगंध पर्यायों और दुर्गध पर्यायों से षट्स्थानपतित हीनाधिकता है (तित्तरस पज्जवेहिं, कडयरसपज्जवेहिं, कसायरसपज्जवेहिं, अंबिलरस पत्रवेहि, महुररसपज्जवेहिं छहाणवडिए) तिक्तरस पर्यायों से, कटुकरस पर्यायों से, कषायरस पर्यायों से, आम्लरस पर्यायों से और मधुररस पर्यायों से षट्स्थानपतित हीनाधिकता है। (कक्कडफासपज्जवेहि, मउयफासपज्जवेहिं, गरुयफासपज्जवेहि, लहुयफासपज्जवेहिं, सीयफासपज्जवेहि, उसिणफासपज्जवेहिं, णिद्धफासपज्जवेहि, लुक्खफासपज्जवेहिं छट्ठाणवडिए) कर्कशस्पर्श पर्यायों से, मृदुक स्पर्श पर्यायों से, गुरुस्पर्श पर्यायों से, लघु स्पर्श पर्यायों से, शीतस्पर्श पर्यायों से, उष्णस्पर्श पर्यायों से, स्निग्धस्पर्श पर्यायों से, रूक्षस्पर्श पर्यायों से षट्स्थानपतित हीनाधिकता है। (आभिणियोहियनाणपज्जवेहि) आभिनिबोधिक ज्ञान पर्यायों से (सुयनाणपज्जवेहिं) श्रुतज्ञान पर्यायों से (ओहिनाणपज्जवेहि) (सुब्भिगंधपज्जवेहिं दुब्भिगंधपज्जवेहिं छटूठाणवडिए) सुगध पर्यायो भने દુર્ગધ પર્યાયથી પમ્ સ્થાન પતિત હીનાધિકતા છે. (तित्तरसपज्जवेहिं, कडुयरसपज्जवेहिं, कसायरसपज्जवेहिं अंबिलरसपज्जवेहिं, महुररसपज्जबेहि, छटूठाणवडिए) तितरस पर्यायथी ४४४२४ पर्यायाथी पायરસ, પર્યાયથી, આમ્લ રસ પર્યાયથી અને મધુર રસ પર્યાથી ષટ્ સ્થાન પતિત હીનાધિકતા છે (कक्कडफासपज्जवेहि, मउयफासपज्जवेहि, गरुयफासपज्जवेहिं लहुयफासपज्जबेहि, सीयफासपज्जवेहि, उसिणफासपज्जवेहि णिद्धफासपज्जवेहि लुक्खफासपज्जवेहि, छटाणवडिए) ४४।२५श पर्यायाथी, भृदु-५श पर्यायाथी शु३ २५श પર્યાથી. લઘુપર્શ પર્યાથી, શીતસ્પર્શ પર્યાથી, ઉષ્ણસ્પર્શ પર્યાથી, સ્નિગ્ધસ્પર્શ પર્યાથી, રૂક્ષસ્પર્શ પર્યાયેથી, પસ્થાન પતિત હીનાધિકતા છે. (आभिणिबोहियनाणपज्जवेहि) मवधिज्ञान पर्यायोथी (सुयणाणपज्जवे શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy