SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१६ प्रज्ञापनासूत्रे दंसणी'' चक्षुर्दर्शनिनाम् ' अचक्खुदंसणीणं' अचक्षुर्दर्शनिनाम् 'ओहिदंसणीणं' अवधिदर्श निनां 'केवलदंसणीण य' केवलदर्शनिनां च मध्ये 'कयरे कयरेहिंतो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा या बहुकावा, तुल्या वा विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा ' हे गौतम! 'सव्वत्थोवा जीवा ओहिदंसणी' सर्वस्तोकाः सर्वेभ्योऽल्पाः, जीवाः अवधिदर्शनिनो भवन्ति, देवनैरयिकाणां कतिपयानाञ्च संज्ञि पञ्चेन्द्रियतिर्यग्योनिक मनुष्याणामवधिदर्शनसद्भावात् तेभ्यश्च 'चक्खुदंसणी असंखेज्जगुणा' चक्षुदर्शननोऽसंख्येयगुणा भवन्ति सर्वेषां देवनारकमनुष्याणां तिर्यग्योनिक पञ्चन्द्रियाणाम् असंज्ञितिर्यग्योनिकपञ्चेन्द्रियाणाम् चतुरिन्द्रियाणाञ्च चक्षुर्दर्शन सद्भावात्, तेभ्योऽपि केवलदंसणी अनंतगुणा' केवलदर्शनिनः सिद्धादयोऽनन्तगुणा भवन्ति, सिद्धानामनन्तत्वात्, तेभ्योऽपि ' अचक्खुदंसणी अनंतगुणा' अचक्षुर्दर्शनिनोऽनन्तगुणा भवन्ति, वनस्पतिकायिकानां सिद्धेभ्योऽपि अनन्तत्वात्, इत्याशयः, 'दारं' एकादशम् दर्शनद्वारम् समाप्तम् ११ ।। सू० १६ ॥ श्री गौतम स्वामी प्रश्न करते हैं- हे भगवन् ! इन चक्षुदर्शनी, अचक्षुदर्शनी, अवधिदर्शनी और केवलदर्शनी जीवों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् उत्तर देते हैं - हे गौतम ! सबसे कम जीव अवधिदर्शन वाले हैं, क्योंकि देवों, नारकों और कतिपय संज्ञी पंचेन्द्रिय तिर्यचों तथा मनुष्यों को ही अवधिदर्शन होता है । उनकी अपेक्षा चक्षुदर्शनी असंख्यातगुणा हैं, क्योंकि सभी देवों, सभी नारकों, सभी मनुष्यों और सभी पंचेन्द्रिय तिर्यचों में तथा चक्षुरिन्द्रिय जीवों में चक्षुदर्शन पाया जाता है। चक्षुदर्शनी जीवों की अपेक्षा केवलदर्शनी अनन्तगुणा हैं, क्योंकि सिद्ध जीव अनन्त गुणा हैं, और केवलदर्शनियों की अपेक्षा अचक्षुदर्शनी अनन्तगुणा દર્શીની, અવધિદર્શોની અને કેવલ દર્શીની જીવામાં કણુ કાનાથી અલ્પ ઘણા તુલ્ય અગર વિશેષાધિક છે ? શ્રી ભગવાન્ ઉત્તર આપે છે:--ડે ગૌતમ ? મધાથી એછા જીવ અવિધદર્શન વાળા છે, કેમકે દેવ, નારકા અને કેટલાક સન્ની પચેન્દ્રિય તિય ચા તથા મનુષ્યને જ અવિષે `ન થાય છે. તેમની અપેક્ષાએ ચક્ષુદની અસ ખ્યાતગણા છે, કેમકે બધા દેવે, ધા નારકે, બધા મનુષ્યે અને બધા પંચેન્દ્રિય તિય ચામાં તથા ચતુરિન્દ્રિય જીવામાં ચક્ષુ દર્શન મળી આવે છે. ચક્ષુદનો જીવાની અપેક્ષાએ કેવલ ની અનન્તગણા છે. કેમકે સિદ્ધ જીવ અનન્તગણા છે અને કેવલ દર્શનિયાની અપેક્ષાએ અચક્ષુ દની અનન્ત શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy