SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६२ प्रज्ञापनासूत्रे कानाम् अपर्याप्तकानाम्, 'पत्तेयसरीरबायरवणस्सइकाइयाणं अपज्जत्तयाणं' प्रत्येक शरीर बादर वनस्पतिकायिकानाम् अपर्याप्तकानाम्, 'बायर निगोदाणं अपज्जत्तयाणं' बादरनिगोदानाम् अपर्याप्तकानाम् 'बायर तसकाइयाणं अपज्जत्तयाणं' बादर सकायिकानाम् अपर्याप्तकानाम् स्थूलद्वीन्द्रियादीनाम् मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा?' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायर तसकाइया अपज्जत्तया' सर्वस्तोकाः सर्वेभ्योऽल्पाः, बादरत्रसकायिकाः स्थूलद्वीन्द्रियाः, अपर्याप्तकाः भवन्ति, प्रागुक्तयुक्तेः, तेभ्यः 'बायर तेउकाइया अपज्जत्तया असंखेज्जगुणा' बादर तेज:कायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'पत्तेय सरीर वायर वणस्सइकाइया अपज्जत्तया असंखेजगुणा' प्रत्येक शरीर बादर वनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'बायर निगोया अपज्जत्तया असंखेज्जगुणा' बादर निगोदा अपर्याप्तका असंख्येयगुणा भवन्ति तेभ्योऽपि पायर पुढवीकाइया अपज्जत्तया असंखेजगुणा बादर पृथिवीकायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, तदपेक्षया-'वायर आउकाइया अपज्जत्तया असंखेज्जगुणा' अपर्याप्तों, बादर निगोद के अपर्याप्तो तथा बादर त्रसकाय के अप. र्याप्तों में से कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! बादर त्रसकाय के अपर्याप्तक जीव सबसे कम हैं, इस का कारण पहले कहा जा चुका है। इनकी अपेक्षा बादर तेजस्काय के अपर्याप्त असंख्यात गुणा हैं इनकी अपेक्षा प्रत्येक शरीर बादर वनस्पतिकायिक अपर्याप्त असंख्यातगुणा हैं, इनसे बादर निगोद के अपर्याप्त असंख्यात गुणा हैं, इनसे बादर पृथ्वीकायिक अपर्याप्त असंख्यातगुणा हैं, इनसे बादर अप्काय के અપર્યાપ્તો, બાદર તેજસ્કાયિક અપર્યાપ્ત, બોદર વાયુકાયિક અપર્યાપ્તો, બાદર વનસ્પતિકાયિક અપર્યાપ્યો, પ્રત્યેક શરીર બાર વનસ્પતિકાયિક અપર્યાપ્યો, બાદર નિગદના અપર્યાપ્તો તથા બાદર ત્રસકાયના અપર્યાપ્યોમાંથી કેણ કેની અપેક્ષાએ અલ્પ, ઘણા તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર દે છે–હે ગૌતમ ! બાદર ત્રસકાયના અપર્યાપ્તક જીવ બધાથી ઓછા છે, તેનું કારણ પહેલા કહેલું કે, તેમની અપેક્ષાએ બાદર તેજસ્કાયના અપર્યાપ્ત અસંખ્યાતગણી છે, તેમની અપેક્ષાએ પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક અપર્યાપ્ત અસંખ્યાતગણું છે, તેમનાથી બાદર નિગદના અપર્યાપ્ત અસંખ્યાતગણું છે. એમનાથી બાદર પૃથ્વીકાયિક અપર્યાપ્ત અસંખ્યાત શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy