SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ११९ प्रमेययोधिनी टीका पद ३ सू.७ बादरजीवाल्पबहुत्वम् गुणा, बायरतसकाइया अपज्जत्तया असंखेज्जगुणा, पत्तेयसरीर बायरवणस्सइकाइया पज्जत्तया असंखेज्जगुणा, बायरनिगोया पज्जत्तया असंखेज्जगुणा, बायरपुढवीकाइया पज्जत्तया असंखेज्जगुणा, बायरआउकाइया पज्जत्तया असंखेज्जगुणा, बायरवाउकाइया पज्जत्तया असंखेज्जगुणा, बायरतेउकाइया अपज्ज. त्तया असंखेज्जगुणा पत्तेयसरीर बायरवणस्सइकाइया अपरजतया असंखेज्जगुणा बायरनिगोया अपज्जत्तया असंखेज्जगुणा, बायरपुढवीकाइया अपज्जत्तया असंखेज्जगुणा, बायरआउ. काइया अपज्जत्तया असंखेज्जगुणा, बायरवाउकाइया अपज्ज त्तया असंखेज्जगुणा, बायरवणस्सइकाइया पज्जत्तया अणंतगुणा, बायरवणस्सइकाइया अपज्जत्तया असंखेज्जगणा, बायरअपज्जत्तया विसेसाहिया, बायरा विसेसाहिया ॥सू.७। ___ छाया-एतेषां खलु भदन्त ! बादराणां बादरपृथिवीकायिकानां बादराकायिकानां बादरतेजाकायिकानां बादरवायुकायिकानाम् वादरवनस्पतिकायिकानां प्रत्येकशरीरबादरवनस्पतिकायिकानां बादरनिगोदानां वादरत्रसकायि बादर जीवों का अल्पबहुत्य शब्दार्थ-(एएसि णं भंते ! हे भगवन् ! इन (बादराणं) बादर जीयों (बादरपुढविकाइयाणं) बादर पृथिवीकायिकों (बादआउकाइयाणं) बादर अप्कायिकों (बादतेउकाइयाणं) बादर तेजस्कायिकों (बादरवाउकाइयाणं) बादर वायुकायिकों (बादरवणस्सइकाइयाणं) बादर वनस्पतिकायिकों (पत्तेयसरीर बायरवणस्सइकाइयाणं) प्रत्येक शरीर बादरवनस्पतिकायिकों (बायरनिगोदाणं) बादर निगोदों (बादर બાદર જેનું અલ્પબહત્વ शहा--(एएसिणं भंते !) भगवान् ! २॥ (बादराण) मा४२ छ! (बादरपुढविकाइयाण) मा६२ पृथ्वीय। (बादर आउकाइयाणं) मा६२ ४ायिछ। (बादरतेउकाइयाण) मा४२ ते४२४॥य (बादरवाउकाइयाण) मा२वायुायि। (बादरवणस्सइकाइयाणं) मा४२वनस्पतिय(पत्तेयसरीर बादरवणस्सइकाइयाणं) प्रत्ये। शरीर पारवनस्पतिशायि। (बादर निगोदाणं) मा४२ निगाह (बादरतसकाइयाण) माइ२सायिठीमा (कयरे कयरेहिंतो) अY नाथा (अप्पा वा बहुया वा तुल्ला वा શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy