SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ १११२ प्रज्ञापनासूत्रे वणस्सइकाइय एगिदिएसु उववज्जंति, गोयमा! पुढविकाइय एगिदिएसु वि, आउकाइयएगिदिएसु वि उववज्जति, नो तेउकाइएसु नो वाउकाइएसु उववज्जंति, वणस्तइकाइएसु उववज्जंति ? जइ पुढविकाइएसु उववज्जति किं सुहमपुढवीकाइएसु बायरपुढविकाइएसु उववज्जति ? गोयमा ! बायरपुढविकाइएसु उववजति नो सुहुमपुढविकाइएसु उववज्जति, जइ बायरपुढविकाइएसु उववज्जति, किं पजत्तगबायरपुढविकाइएसु उववज्जति, अपज्जत्तगवायरपुढविकाइएसु उववज्जति? गोयमा! पजत्तएसु उववज्जंति, नो अपज्जत्तएसु, उववजंति, एवं आउवणस्सइसु वि भाणियध्वं, पंचिंदियतिरिक्खजोणियमणुस्सेसु य जहा नेरइयाणं उवटणा समुच्छिमवज्जा तहा भाणियव्वा एवं जाव थणियकुमारा, पुढविकाइयाणं भंते ! अणंतरं उव्वहित्ता कहिं गच्छंति, कहि उववज्जति किं नेरइएसु जाव देवेसु ? गोयमा ! नो नेरइएसु तिरिक्खजोणिय मणूसेसु उववजंति, नो देवेसु उववज्जंति, एवं जहा-एतेसिं चेव उववाओ तहा उव्वदृणा वि देववजा भाणियव्वा, एवं आउवणस्सइ बेइंदियतेइंदियचतुरिदिया वि एवं तेउकाइयावाउकाइया, नवरं मणुस्सवज्जेसु उववति ॥ सू० १३ ॥ छाया-असुरकुमाराः खलु भदन्त ! अनन्तरम् उद्धृत्य कुत्र गच्छन्ति, कुत्र उपपद्यन्ते ? किं नैरयिकेषु यावत्-देवेषु उपपद्यन्ते ? गौतम ! नो नैरयिकेषु उपप असुरकुमार आदि की उद्वर्तना शब्दार्थ-(असुरकुमारा णं भंते ! अणतरं उव्वहित्ता) भगवन् ! असुरकुमार साक्षात् उद्वर्त्तन करके (कहिं गच्छति ?) कहा जाते हैं ? (कहिं उववजंति ?) कहां उत्पन्न होते हैं ? (किं नेरइएसु जाव देवेसु અસુરકુમાર આદિની ઉદ્વર્તના शहा:-(असुरकुमाराणं भंते ! अणंतरं उव्वट्टित्ता) भगवन् ! ससुमार साक्षात् अवतन। ४ीने (कहिं गच्छन्ति ?) यांनय छ (कहिं उववज्जति) શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy