SearchBrowseAboutContactDonate
Page Preview
Page 1118
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ६ सू.१२ वैमानिकदेवोपपातनिरूपणम् ११०३ वकंतिय मणूसेहिंतो उववज्जंति' यदा सम्यग्दृष्टिपर्याप्तकसंख्येय वर्षायुष्क कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्य आनतदेवा उपपद्यन्ते तदा 'किं संजतसम्मद्दिहि हिंतो, असंजतसम्मद्दिट्टी पज्जत्तएहिंतो. संजया संजयासम्मीि पज्जतसंखेजवासाय कम्मभूमगगन्भवकंतिय मणूसेहिंतो उववज्जंति ?' किं संयत सम्यदृष्टिभ्यः पर्याप्तेभ्यः ? किंवा असंयत सम्यग्टष्टिपर्याप्त केभ्यः ? किंवा संयतासंयतसम्यग्दृष्टिपर्याप्तकसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्येभ्य आनतदेवा उपपद्यन्ते ? भगवान् आह - गोयमा ! हे गौतम! 'तीहिंतो वि उववज्जंति' त्रिभ्योऽपि संयतसम्यग्दृष्टिपर्याप्तका संयतसम्यग्दृष्टिपर्याप्तक संयतासंयत सम्यग्दृष्टिपर्याप्त संख्येयवर्षायुष्ककर्म भूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्य आनतदेवा उपपद्यन्ते, इत्यर्थः ' एवं जाव अच्चुगो कप्पो' एवम् - उपर्युक्तानतदेवरीत्या यावत्-प्राणत आरणाच्युताः कल्पा अपि अवसेयाः, 'एवं चैव गेविज्जगदेवावि' एवञ्चैव - आनत देवकल्पोक्तरीत्यैव ग्रैवेयकदेवा अपि वक्तव्याः, किन्तु - 'नवरं असंजत संजता संजता एते पडिसेहेयव्वा' नवरम् - पूर्वोक्तानतदेवापेक्षया तो क्या संयत सम्यग्दृष्टियों से उत्पन्न होते हैं, असंयत सम्यग्दृष्टियों से उत्पन्न होते हैं अथवा संयतासंयत सम्मग्दृष्टि पर्याप्त संख्यात वर्ष की आयु वाले कर्म भूमिज गर्भज मनुष्यों से उत्पन्न होते हैं ? भगवान् हे गौतम! तीनों से ही अर्थात् संयतसम्यग्दृष्टियों से असंयत सम्यग्दृष्टियों तथा संयतासंयत सम्यग्दृष्टियों से उत्पन्न होते हैं । अच्युतकल्प तक इसी प्रकार कहना चाहिए ग्रैवेयकदेवों का उपपात भी आनतदेवों के समान समझना चाहिए, किन्तु असंयत और संयतासंयत मनुष्यों का ग्रैवेयकों में उपपात नहीं होता, अतः उनका निषेध कर देना चाहिए, केवल संयत मनुष्य ही वहां उत्पन्न होते हैं સયત સમ્યગ્દષ્ટિયાથી ઉત્પન્ન થાય છે. અથવા અસયત સમ્યગ્દષ્ટિએથી ઉત્પન્ન થાય છે અથવા સયતા સયત સમ્યગ્દષ્ટિ પર્યાપ્ત સંખ્યાત વની આયુવાળા ક ભૂમિજ ગજ મનુષ્યાથી ઉત્પન્ન થાય છે ? શ્રી ભગવાન્—ગૌતમ ! ત્રણેથીજ અર્થાત્ સંયત સમ્યગ્દષ્ટિયેાથી, અસયત સમ્યગ્દષ્ટિયાર્થી, તથા સયતાસયત સમ્યગ્દષ્ટિયાથી ઉત્પન્ન થાય છે. અચ્યુતકપસુધી આ રીતે કહેવુ જોઇએ. ત્રૈવેયક દેવાના ઉપપાત પણ આનતદેવનાં સમાન સમજવા જોઇએ કિન્તુ અસયત અને સયતાસ ચત મનુષ્યેાના ચૈવેયકામાં ઉપપાત નથી થતુ તેથી તેમના નિષેધ કરવા જોઇએ. કેવલ સ ́યત મનુષ્યજ ત્યાં ઉત્પન્ન થાય છે. નવગ્રેવેયકામાં ભવ્ય અને અલભ્ય શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy