SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे १०८६ इएहिंतो उववज्जति ?' अधःसप्तमपृथिवीनैरयिकेभ्यो मनुष्या उपपद्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम ! रयणप्पभापुढविनेरइएहितो वि जाव तमापुढविनेरइएहिंतो वि उववज्जति' रत्नप्रभापृथिवीनैरयिकेभ्योपि यावत्-शर्कराप्रभा. वालुकाप्रभापङ्कप्रभाधूमप्रभापृथिवीनैरयिकेभ्योपि मनुष्या उपपद्यन्ते किन्तु 'नो अहे सत्तमापुढविनेरइएहिंतो उववज्जति' नो अधःसप्तमपृथिवीनैरयिकेभ्यो मनुष्या उपपद्यन्ते, गौतमः पृच्छति-'जइ तिरिक्खजोणिएहिंतो उववज्जंति ?' यदा तिर्यग्योनिकेभ्यो मनुष्या उपपद्यन्ते, तदा 'किं एगिदियतिरिक्खजोणिएहितो उववज्जति? किम् एकेन्द्रियतिर्यग्योनिकेभ्यो मनुष्या उपपद्यन्ते ? इत्यादिरीत्या'एवं जेहिंतो पंचिंदियतिरिक्खजोणियाणं उववाओ भणिओ तेहिंतो मणुस्साण वि निरवसेसो भाणियव्यो' एवम्-पूर्वोक्त क्रमेण येभ्यो जीवेभ्यः पञ्चन्द्रियतिर्यग्योनिकानामुपपातो भणितस्तेभ्यो जीवेभ्यो मनुष्याणामपि निरवशेषः-सम्पूर्णः उपपातो भणितव्यः, किन्तु 'नवरं अहे सत्तमा पुढविनेरइएहितो तेउवाउकाइए हिंतो ण उववज्जंति' नवरम्-पञ्चेन्द्रियतिर्यग्योनिकापेक्षया विशेषस्तु अधःसप्तम भगवान्-हे गौतम ! रत्नप्रभा पृथ्वी के नारकों से उत्पन्न होते हैं यावत् तमःप्रभा पृथ्वी के नारकों से भी उत्पन्न होते हैं, परन्तु सातवीं नरकभूमि के नारको से उद्वर्तन करके मनुष्य नहीं उत्पन्न होते। यदि तिर्यचों से मनुष्यों की उत्पत्ति होती हैं तो क्या एकेन्द्रिय तियंचों से होती है ? इत्यादि प्रश्न का उत्तर यह है कि जिन जिन से पंचेन्द्रियतिर्यचों का उत्पाद कहा गया है. उन उन से मनुष्यो का भी सम्पूर्ण उत्पाद कहना चाहिए । हाँ पंचेन्द्रिय तिर्यंचों के उत्पाद की अपेक्षा मनुष्यों के उत्पाद में विशेषता यह है कि सातवीं नरकभूमि से तेजाकायिकों से तथा वायुकायिकों से मनुष्यों की उत्पत्तिसप्तमी पृथ्वी के नारकों से उत्पन्न होते हैं ? કેથી ઉત્પન્ન થાય છે? શ્રી ભગવાન્ડ-હે ગૌતમ! રત્નપ્રભા પૃથ્વીના નારકેથી પણ ઉત્પન્ન થાય છે થાવત તમઃપ્રભાપૃથ્વીના નારકથી પણ ઉત્પન્ન થાય છે પરંતુ સાતમી નરક ભૂમિના નારકેથી ઉદૂર્વતન કરીને મનુષ્ય નથી ઉત્પન્ન થતા શ્રી તિયાથી મનુષ્યની ઉત્પત્તિ થાય છે તે શું એકેન્દ્રિય તિર્યથી થાય છે? ઈત્યાદિ પ્રશ્નને ઉત્તર આ છે કે જેના જેનાથી પંચેન્દ્રિય તિર્ય. ચિને ઉત્પાદ કહેલ છે, તે તેથી મનુષ્યોને પણ સંપૂર્ણ ઉત્પાદ કહેવું જોઈએ ઠીક પચેન્દ્રિય તિયાના ઉત્પાદની અપેક્ષાએ મનુષ્યના ઉત્પાદમાં વિશેષતા એ છે કે સાતમી નારક ભૂમિથી, તેજ કાયિકેથી, તથા વાયુકાચિકેથી મનુષ્યની શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy