________________
१००८
प्रज्ञापनासूत्रे धन्ते ? किं वा-'तिरिक्खजोणिएहिंतो उववज्जति' तिर्यग्योनिकेभ्यो नैरयिका उपपद्यते ? किं वा 'मणुस्सेहिंतो उत्रवज्जंति' मनुष्येभ्यः-मनुष्यभयेभ्यो नैरयिका उपपद्यन्ते ? 'किं वा 'देवेहिंतो उअवज्जंति' देवेभ्यो-देवभयेभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'नो नेरइएहितो उववज्जंति,' नैरयिका नो नैरयिकेभ्य उपपद्यन्ते, अपि तु-'तिरिक्खजोणिएहितो उववज्जति' तिर्यग्योनिकेभ्यो नैरयिका उत्पद्यन्ते, एवं 'मणुस्सेहितो उववज्जति' मनुष्येभ्योऽपि नैरयिका उपपद्यन्ते, किन्तु 'नो देवेहितो उववज्जंति, नो देवेभ्यो नैरयिका उपपद्यन्ते देवभवानां निरययोग्यायुः कर्मवन्धकत्वाभावात् । गौतमः पृच्छति-'जइ तिरिक्खजोणिएहितो उववज्जति' यदि तिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते तदा-'कि एगिदियतिरिक्खजोणिएहितो उववजंति' कि नैरयिका एकेन्द्रियतियग्योनिकेभ्यः उपपद्यन्ते, किं वा 'बेइंदियतिरिक्खजोणिए. हिंतो उववज्जति' द्वीन्द्रियतिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा 'तेइंदियतिरिक्खजोणिएहिंतो उववज्जति' नैरयिका स्त्रीन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते किंवा चउरिदियतिरिक्खजोणिएहिंतो उववज्जंति' चतुरिन्द्रियतिर्यग्योनिकेभ्य उपपजीव नरकभव में उत्पन्न होते हैं ? या मनुष्य मर कर नरकभव में उत्पन्न होते हैं ? अथवा देव-भव से उद्वर्तना करके नरकभव में उत्पन्न होते हैं ? भगवान् उत्तर देते हैं-हे गौतम ! नारक नारकभव से उत्पन्न नहीं होते, किन्तु तिथंच !भव से उत्पन्न होते हैं, मनुष्यों से भी उत्पन्न होते हैं, मगर देवों से नहीं उत्पन्न होते, क्यों कि देव, नरक के योग्य आयु का बन्ध नहीं करते। ___ गौतम-नारक यदि तिर्यंचयोनिकों से उत्पन्न होते हैं तो क्या एकेन्द्रिय तियचों से उत्पन्न होते हैं ? द्वीन्द्रिय तिर्यंचों से उत्पन्न होते हैं ? त्रीन्द्रिय तिर्यचां से उत्पन्न होते हैं ? चतुरिन्द्रिय तिर्यंचों से ભવથી નરકભવમાં ઉત્પન્ન થાય છે? અગર તિયચ નિવાળા જીવ નરક ભવમાં ઉત્પન્ન થાય છે? અગર મનુષ્ય મરીને નરક ભવમાં ઉત્પન્ન થાય છે? અથવા દેવ ભવથી ઉદ્વર્તન કરીને નરક ભવમાં ઉત્પન્ન થાય છે?
શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! નારકનરક ભવથી ઉત્પન્ન નથી થતા, કિન્તુ તિયચ ભાવથી ઉત્પન્ન થાય છે. મનુષ્યથી પણ ઉત્પન્ન થાય છે. પણ દેથી ઉત્પન્ન થતા નથી. કેમકે દેવ નરકને યોગ્ય આયુને બન્યું નથી કરતા.
શ્રી ગૌતમસ્વામી –નારક જે તિર્યંચ નિકેથી ઉત્પન્ન થાય છે તે શું એકેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે? દ્વીન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે? ત્રીન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે? અથવા પંચેન્દ્રિય તિયાથી
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨