________________
९९८
प्रज्ञापनासूत्रे उववज्जति, किं संखेज्जवासाउ अगब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, असंखेजवासाउय गम्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहितो उ. ववजति ? गोयमा! संखेजवासाउएहिंतो उववजंति, नो असंखेजवासाउएहिंतो उववज्जति। जइ संखेजवासाउयगब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववजति, किं पजत्तगसंखेजवासाउयगब्भवक्कंतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहितो उववजंति, अपज्जत्तयसंखेजवासाउयगब्भवतियचउप्पयथलयरपंचिंदियतिरिक्खजोणिएहिं. तो उववज्जति ? गोयमा ! पजत्तेहितो उववज्जति नो अपज्जत्तयसंखेजवासाउएहितो उवबज्जति, जइ परिसप्पथलयरपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति, किं उरपरिसप्पथलयरपंचिंदियतिरिक्ख जोणिएहितो उववज्जति, भुयपरिसप्पथलयर. पंचिंदियतिरिक्खजोणिएहितो उववति? गोयमा ! दोहितो वि उववज्जति ॥सू० ९॥
छाया--नैरयिकाः खलु भदन्त ! केभ्य उपपद्यन्ते ? किं नैरयिकेभ्यः उपपद्यन्ते, तिर्यग्योनिकेभ्य उपपद्यन्ते, मनुष्येभ्य उपपद्यन्ते, देवेभ्य उपपद्यन्ते ? गौतम ! नो नैरयिकेभ्य उपपद्यन्ते, तिर्यग्योनिकेभ्य उपपद्यन्ते, मनुष्येभ्य
पांचवां कुतः द्वार शब्दार्थ-(नेरइया णं भंते ! कओहिंतो उववज्जंति ?) हे भगवन् ! नैरयिक कहां से उत्पन्न होते हैं ? (किं नेरइएहिं तो उववज्जंति ?) क्या नैरयिकों से उत्पन्न होते हैं ? (तिरिक्खजोणिएहितो उववज्जति ?) तिर्यग्योनिकों से उत्पन्न होते हैं ? (मणुस्सहिंतो उववज्जति ? मनुष्यों से उत्पन्न होते हैं ? (देवेहितो उववज्जति) देवों से उत्पन्न होते हैं ?
पायभुत: द्वार साथ-(नेरइयाणं भंते ! कओहिंतो उबवजंति) 3 भगवान् ! नै२यि४ यांथी ५-- थाय छे ? (किं नेरइएहितो उववज्जति ?) शु नयि माथी SH. थाय छ १ (तिरिक्खजोणिएहितो उववजंति ?) तिय योनिजीथी Gपन्न, थाय छ ? (मगुस्सेहिन्तो उबवज्जति) मनुष्याथी ५न्न थाय छ ?
શ્રી પ્રજ્ઞાપના સૂત્ર : ૨