SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२८ ग्रैवेयकादि स्थानादिकम् ९७१ धोतानि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि च सन्ति, 'एत्थ णं हे द्विमगेविज्जगाणं देवाणं' अत्र खलु - उपर्युक्तस्थले अधस्तनत्रिकग्रैवेयकाणाम् देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानिस्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि सन्ति, "तिसु वि लोगस्स असंखेज्जइभागे' त्रिष्वपि स्वस्थानोपपातसमुद्घातलक्षणणेषु त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयभागे - असंख्येयतमे भागे वक्तव्यम् ' तत्थ णं बहवे हेट्ठिमगेविजगा देवा परिवसन्ति तत्र खलु - उपर्युक्तस्थाने, बहवोऽधस्तनत्रिकग्रैवेयकाः देवाः परिवसन्ति, ते खलु ग्रैवेयकाः 'सव्वे समिडिया' सर्वे समर्द्धिकाःसमाना ऋद्धिर्येषां ते समर्द्धिकाः, 'सव्वे समज्जुइया' सर्वे समधुतिकाः, समाना द्युतिर्येषां ते समधुतिकाः, 'सव्वे समजसा' सर्वे समयशसः, समानं यशो येषां ते समयशसः 'सव्वे समबला' सर्वे समबलाः, समानं बलं येषां ते समबलाः, 'सव्वे समणुभावा' सर्वे समानुभावाः समानः - अनुभावः प्रभावः, अनुभागः समर्थ्य वा येषां ते समनुभावाः, 'महासुक्खा' महासौख्याः - महत् सौख्यं येषां ते महासौख्याः, 'अनिंदा' अनिन्द्रा :- अविद्यमान इन्द्रो येषां ते अनिन्द्राः, अधिपतिरहिता इत्यर्थः, 'अपेस्सा' अप्रेष्याः न विद्यते प्रेष्यत्वं येषां मृष्ट, नीरज, निर्मल, निष्पंक और निरावरण कान्ति वाले हैं । प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताप्रद, दर्शनीय, अभिरूप और प्रतिरूप हैं । इस स्थल पर पर्याप्त और अपर्याप्त अधस्तन ग्रैवेयक देवों के स्वस्थान कहे हैं । वे स्वस्थान, उपपात और 'समुद्घात, इन तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं। उस स्थान में बहुसंख्यक अधस्तनयैवेयक देव निवास करते हैं । वे सभी ग्रैवेयकदेव समान ऋद्धि के धारक हैं, सभी समान हुति वाले हैं, सभी समान यश वाले हैं, सभी समान वल वाले हैं, सभी समान प्रभाव या सामर्थ्य वाले हैं, सभी महान् सुख से सम्पन्न हैं । उनमें कोई इन्द्र नहीं है, अर्थात् अधिपति नहीं है, और न उनमें कोई दास नीरन, निर्माण, निष्य भने निरावरण अंतिवाजा है. प्रलायुक्त, श्रीस ंपन्न, પ્રકાશમય, પ્રસન્નતાપ્રદ, દનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ સ્થળ પર પર્યાપ્ત અને અપર્યાપ્ત અધસ્તન ત્રૈવેયક દેવેાના સ્વસ્થાન કહ્યાં છે. તે સ્વસ્થાન, ઉપપાત, અને સમુદ્દાત એ ત્રણે અપેક્ષાએથી લેાકના અસંખ્યાતમા ભાગમાં છે, તે સ્થાનમાં બહુ સંખ્યક અધસ્તન-ત્રૈવેયક દેવ નિવાસ કરે છે. તે બધા એવેયક દેવ સમાન રૂદ્ધિના ધારક છે. બધાં સમાનદ્યુતિવાળાં છે, બધાં સમાન યશવાળાં છે. બધાં સમાન મળવાળાં છે, બધાં સમાન પ્રભાવવાળા કે સામ વાળાં છે, ખધાં મહાન્ સુખથી સંપન્ન છે. તેમાં કાઈ ઇન્દ્ર નથી અર્થાત્ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy