SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ ९६८ r eams प्रज्ञापनासूत्रे वितिमिराणि विशुद्धानि पञ्चदिक्षु पञ्चानुत्तराणि महातिमहालयानि महाविमानानि प्रज्ञप्तानि, तद्यथा-विजयः, वैजयन्तः, जयन्तः, अपराजितः, सर्वार्थसिद्धः, तानि खलु विमानानि सर्वरत्नमयानि अच्छानि, श्लक्ष्णानि मसृणानि, धृष्टानि, मृष्टानि, नीरजांसि, निर्मलानि, निष्पवानि निष्कङ्कटच्छायानि सप्रभाणि सश्रीकाणि सोयोतानि, प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि, अत्र खलु अनुत्तरौपपातिकानाम् देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि त्रिष्वपि लोकस्य असंख्येयभागे, तत्र खलु बहवः अनुत्तरौषपातिका देवाः परिवसन्ति, सर्वे समर्द्धिकाः सर्वे समबलाः, सर्वे समानुभावाः महासौख्याः, अनिन्द्राः अप्रेष्याः अपुरोहिताः अहमिन्द्राः नाम ते देवगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! । सू०२८॥ टीका-अथ पर्याप्तापर्याप्तकवेयकादि देवानां स्वस्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! हेछिमगेविज्जगाणं' गौतमः पृच्छति-हे भदन्त ! कुत्र खलु -कस्मिन् प्रदेशे, अधस्तनत्रिक }वेयकाणां देवानाम् 'पज्जत्तापज्जत्ताणं' पर्या तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञतानिसौ अठारह विमानों का (वीइवइत्ता) पार करके (तेण परं दूरं गया) उससे आगे दूर पर (नीरया) रज से रहित (निम्मला) निर्मल (विति. मिरा) अंधकार से रहित (विसुद्धा) अत्यन्त शुद्ध (पंचदिसि) पांच दिशाओं में (पंच) पांच (अणुत्तरा) अनुत्तर-सर्वोत्कृष्ट (महइमहालया) बहुत बडे (महाविमाणा) महाविमान (पन्नत्ता) कहे हैं (तं जहा) वे इस प्रकार (विजए) विजय (वेजयंते) वैजयन्त (जयंते) जयन्त (अपराजिए) अपराजित (सव्वट्ठसिद्धे) सर्वार्थसिद्ध-शेष शब्दार्थ पूर्ववत्॥२८॥ टीकार्थ-अब ग्रैवेयक देवों के स्वस्थान आदि की प्ररूपणा की जाती है-गौतम स्वामी ने प्रश्न किया-हे भगवन् ! पर्याप्त और अपर्याप्त अधस्तन (निचले) ग्रैवेयक देवों के स्थान किस जगह कहे हैं ? पा२४शने (तेणं परं दूरं गया) तेनी 2011 २ ५२ (नीरया) २०४२डित (निम्मला) निग (वित्तिमिरा) २५२ २डित (विसुद्धा) अत्यन्तशुद्ध (पंचदिसिं) पाये हिमा (पंच) पांय (अणुत्तरा) मनुत्त२ सर्वोत्कृष्ट (महइमहालया) मोटा (महा विमाणा) मा विमान (पण्णता) ४ा छ (तं जहा) तेम २0 ४ारे (विजए) विय (वेजयंते) वैश्यन्त (जयन्ते) यन्त (अपराजिए) २५५२॥शित (सव्वसिद्धे) साथ सिद्ध शेष शहाथ पूर्ववत् ॥ २८ ॥ ટીકાથ-હવે ગ્રેવેયક દેવોના સ્વાસ્થાન આદિની પ્રરૂપણ કરાય છે-શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યો-ભગવદ્ ! પર્યાય અને અપર્યાપ્ત અપસ્તન (નીચેના) પ્રવેયક દેવના સ્થાન કઈ જગ્યાએ કહ્યાં છે? પ્રકારાન્તરે સ્પષ્ટતાને માટે ફરીથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy