SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ ९५४ प्रज्ञापनास्त्रे मयानि - सर्वात्मना कार्त्स्न्येन रत्नमयानि 'अच्छा' अच्छानि - स्वच्छानि 'सन्हा ' लक्ष्णानि, 'लण्डा' मसृणानि 'घट्टा' घृष्टानि 'महा' मृष्टानि 'नीरया' नीरजांसि रजोरहितानि 'निम्मला' निर्मलानि 'निष्पंका' निष्पङ्कानि, 'निक्कंकटच्छाया' निष्कङ्कटच्छायानि, निष्कङ्कटा - कवचरहिता, छाया कान्तिर्येषां तानि तथाविधानि 'सप्पभा' सप्रभाणि प्रभया कान्त्या सहितानि सप्रभाणि 'सस्सिरिया' सश्रीकाणि, श्रिया परमशोभया सहितानि सश्रीकाणि, 'सउज्जोया' सोदद्योतानि, उद्योतेन प्रकाशेन सहितानि सोदयोतानि 'पासाईया' प्रासा दीयानि - प्रसादाय प्रसत्तये परमानन्दाय हितानि योग्यानि वा प्रासादीयानि, 'दरिस णिज्जा' दर्शनीयानि-दर्शनयोग्यानि 'अभिरुवा' अभिरूपाणि, 'पडिख्वा' प्रतिरूपाणि सन्ति, 'तेसि णं विमाणाणं कप्पाणं तेषां विमानानां कल्पानाम् 'बहुमज्झदेसभा ए' बहुमध्यदेश भागे - अत्यन्त मध्यप्रदेशे 'पंच वर्डिसया पण्णत्ता'' पञ्चावतंसकाः प्रज्ञप्ताः, 'तं जहा' तद्यथा 'अंकवडिसए' अङ्कावतंसकः 'फलिहवर्डिस' स्फटिकावतंसकः 'रयणवर्डिसए' रत्नावतंसकः 'जायख्ववर्डिसए' जात रूपावतंसकः 'मझे एत्थ अच्चुयवर्डिसए' मध्ये - उक्तचतुष्टयावतंसकमध्ये इत्यर्थः, अत्र - आरणाच्युतकल्पयोः, अच्युतावतंसको बोध्यः, ' ते णं वर्डिसया सव्वरयणामया जाव पडिरुवा' ते खलु पश्च अङ्कादयोऽवतंसकाः सर्वरत्नमयाःसर्वात्मना कात्र्त्स्न्येन रत्नमयाः, यावत् - अच्छाः, स्वच्छा इत्यर्थः, श्लक्ष्णाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पक्ङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, और मृष्ट हैं, नीरज निर्मल निष्पंक और निरावरण कान्ति वाले हैं, प्रभायुक्त हैं, श्रीसम्पन्न हैं, प्रकाशोपेत हैं, प्रासादिक, दर्शनीय, अभिरूप और प्रतिरूप हैं । उन विमानों-कल्पों के एकदम मध्य भाग में पांच अवतंसक कहे गए हैं । वे इस प्रकार हैं - ( १ ) अंकावतंसक (२) स्फटिकrains (३) रत्नावतंसक (४) जातरूपावतंसक और इन चारों के मध्य में, आरण-अच्युत कल्पों में पांचवां (५) अच्युतावतंसक है। ये पांचों अवतंसक सर्वरत्नमय हैं । यावत् प्रतिरूप हैं, अर्थात स्वच्छ हैं, चिकने हैं, मृदु हैं, घृष्ट हैं, मृष्टहैं, नीरज हैं, मसृणाः, थाने सृष्ट छे, नीरन, निर्माण, निष्य भने निरावरण अन्तिवाणां छे, प्रलायुक्त छे, श्रीसंपन्न छे, प्राशोपेत छे, आसाहिए, दर्शनीय, अलिय भने પ્રતિરૂપ છે, તે વિમાના-કલ્પાના એક દમ મધ્યભાગમાં પાંચ અવત...સક કહેसा छे. तेथेो मा अक्षरे छे - (१) अवतंस (२) इटिअस (3) रत्नाવત'સક (૪) જાતરૂપાવત ́સક (૫) અને આ ચારેની મધ્યમાં આરણુ–અચ્યુત કલ્પમાં પાંચમુ અચ્યુતાવતસક છે. આ પાંચે અવત ́સક સ॰ રત્નમય છે यावत् प्रति३य छे, अर्थात् स्वच्छ छे थिउला छे, भृह छे, घृष्ट छे. भृष्ट छे. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy