SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९४३ आयरक्खदेवसाहस्सीणं' चत्तमृणाश्च चत्वारिंशताम् आत्मरक्षकदेवसाहस्रीणाम् 'जाव विहरइ' यावद्-चतुर्णाश्च लोकपालानाम् त्रयस्त्रिंशतस्त्रायस्त्रिंशकानाम्, सप्तानाम् अनीकानाम् , सप्तानाम् अनीकाधिपतीनाम् आधिपत्यं पौरपत्यं कुर्वन पालयन् महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति-तिष्ठति, अथ पर्याप्तापर्याप्तकसहनारदेवानां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! सहस्सारदेवाणं' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, सहस्रारदेवानम् ‘पज्जत्तापजत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण विशदयितुमाह-'कहिणं भंते ! सहस्सारदेवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे सहस्रारदेवाः परिवसन्ति ? भगवान् उत्तरयति-गोयमा !' हे गौतम ! 'महासुक्कस्स कप्पस्स उप्पि' महाशुक्रस्य कल्पस्य, उपरि-ऊर्ध्वप्रदेशे 'सपक्खि रक्षक देवों का अधिपतित्व करता है। यावत् शब्द से चार लोकपालों का, तेतीस त्रायस्त्रिंश देवों का, सात अनीकों का, सात अनीकाधिपतियों का, अधिपतित्व, अग्रेसरत्व, करता हुआ, नाटक, गीत तथा वीणा, तल, ताल, त्रुटित, मृदंग आदि की निरन्तर होने वाली मधुर ध्वनि के साथ दिव्य भोगों को भोगता रहता है। ___अब पर्याप्त तथा अपर्याप्त सहस्रार देवों के स्थान की प्ररूपणा की जाती है श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! पर्याप्त और अपर्याप्त सहस्रार देवो के स्थान कहां कहे हैं ? अर्थात् हे भगवन् ! सहस्रार देव कहां निवास करते हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! महाशुक्र कल्प के उपर તથા એક લાખ સાઠ હજાર આત્મરક્ષક દેવેના અધિપતિત્વને કરે છે. યાવત્ શબ્દથી ચાર લેકપોલેના, તેત્રીસ ત્રાયશ્ચિંશ દેના, સાત અનીકેના, સાત અનીકાધિપતિનુ અધિપતિત્વ, અગ્રેસરત્વ કરતા રહિને નાટક, ગીત તથા વણા તલ, તાલ, ગુટિત, મૃદંગ આદિના નિરન્તર થનારા મધુર ધ્વનિની સાથે દિવ્ય ભેગોને ભેગવતા રહે છે. હવે પર્યાપ્ત તથા અપર્યાપ્ત સહસાર દેના સ્થાનની પ્રરૂપણા કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવન્! પર્યાપ્ત અને અપર્યાપ્ત સહસ્ત્રાર દેના સ્થાન કયાં કહ્યાં છે, અર્થાત્ સહસાર દેવ ક્યાં નિવાસ કરે છે. શ્રી ભગવાન્ ઉત્તર દે છે- હે ગૌતમ ! મહાશુક કલપના ઊપર સમાન શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy