SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ ८८८ प्रज्ञापनासूत्रे भंते ! माहिंदग देवा परिवसंति ? गोयमा ! ईसाणस्त कप्पस्स उप्पि सपक्खि सपडिदिसिं बहुई जोयणाई जाव बहुयाओ जोयणकोडाकोडीओ उड्डे दूरं उप्पइत्ता, एत्थ तं माहिंदे णामकप्पे पण्णत्ते, पाईणपडीणायए, जाव एवं जहेव सणंकुमारे, नवरं अटू विमाणावाससयसहस्सा, वडिसया जहा ईसाणे, नवरं मज्झे इत्थ माहिंदवडिसए, एवं जहा सणंकुमाराणं देवाणं जाव विहरंति, माहिदे इत्थ देविंदे देवराया परिवसइ, अयरंबरवत्थधरे, एवं जहा सणंकुमारे जाव विहरइ, नवरं अट्टाह विमाणावाससयसहस्साणं सत्तरीए सामाणियसाहस्सीणं चउण्हं सत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरइ ॥सू०२६ । छाया–कुत्र खलु भदन्त ! ईशानानां देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! ईशानकदेवाः परिवसन्ति ? गौतम ! जम्बूद्वीपे दीपे मन्दरस्य पर्वतस्य उत्तरेण अस्याः रत्नप्रभायाः पृथिव्याः बहुसम. रमणीयाद् भूमिभागाद् ऊर्ध्वं चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां बहूनि योजनशतानि, ईशानादि देवों के स्थान की वक्तव्यता शब्दार्थ-(कहि णं भंते ! ईसाणाणं देवाणं पज्ज तापज्जत्ताणं ठाणा पण्णत्ता ?) हे भगवन ! पर्याप्त और अपर्याप्त ईशान देवों के स्थान कहां कहे हैं ? (कहि णं भंते ईसाणगदेवा परिवसंति ?) हे भगवन् ! ईशानक देव कहां निवास करते हैं ? (गोयमा) हे गौतम ! (जंधुद्दीवे दीवे) जम्बूद्वीप नामक द्वीप में (मंदस्स पव्वयस्स उत्तरेणं) मेरु पर्वत से उत्तर में (इमीसे रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथिवी के (बहुसमरमणिज्जाओ भूमिभागाओ) बिलकुल समतल ઈશાનાદિ દેના સ્થાનની વકતવ્યતા शहाथ-(कहि णं भंते ! ईसाणदेवाण पज्जत्तापजत्ताणं ठाणा पण्णत्ता ?) भगवन् पर्यात भने २५५र्यात शान वाना स्थान ४यां छ ? (कहिणं भंते ! ईसाणग देवा परिवसति ?) भगवन् ! शान हे ४५० स्थानमा निवास अरेछ ? (गोयमा!) गौतम ! (जंबुदीपे) ५ नाभर द्वीपमा (मंदरस्स पव्वयस्स उतरेणं) भे३ ५तथी उत्तरम. (इमीसे रयणप्पभाए पुढपीए) । रत्नप्रमा पृथ्वीना (बहु समरणिज्जाओ भूमिभागाओ) (AAYA समतस २भएणीय भूमिमा શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy