SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनास्त्रे भागे पश्च अवतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकः, चूतावतंसकः, मध्ये अत्र सौधर्मावतंसकः, ते खलु अवतंसकाः सर्वरत्नमयाः अच्छा यावत् प्रतिरूपाः, अत्र खलु सौधर्मकदेवानाम् पर्याप्ता. पर्याप्तानां स्थानानि प्रज्ञप्तानि, त्रिष्वपि लोकस्य असंख्येयभागे तत्र बहवः सौधर्मकदेवाः परिवसन्ति, महद्धिकाः यावत् प्रभासयन्तः, ते खलु तत्र स्वेषां (तेसि णं विमाणाण) उन विमानों के (बहुमज्झदेसभागे) बिलकुल मध्य भाग में (पंच) पांच (वडिसया) अवतंसक-श्रेष्ठ (पण्णत्ता) कहे हैं (तं जहा) वे इस प्रकार (असोगवडिसए) अशोकावतंसक (सत्तवण्णवडिसए) सतपर्णावतंसक (चंपगवडिसए) चम्पकावतंसक (चूयवडिसए) आम्रावतंसक (मज्झे इत्थ सोहम्मवडिसए) इनके मध्य में सौधर्मावतंसक (ते णं वडिसया) वे अवतंसक (सव्वरयणामया) सर्वरत्नमय (अच्छा जाव पडिरूवा) स्वच्छ यावत् अतीव सुन्दर (एस्थ णं सोहम्मगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता) यहां पर्याप्त और अपपर्याप्त सौधर्मदेवों के स्थान कहे हैं (तिसु वि लोगस्स असंखेज्जइभागे) तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं (तत्थ णं बहवे सोहम्मगदेवा परिवसंति) वहां बहुत-से सौधर्मदेव निवास करते हैं _ (महिड्डिया) महर्द्धिक (जाव पभासेमाणा) यावत् प्रकाशित करते हुए (ते णं तत्थ) वे वहां (साणं साणं विमाणावाससयसहस्साणं) (तेसिणं विमाणाणं) ते विमानाना (बहु मज्झ देसभागे) मिस र मध्य मामा (पंच) पांय (वडिसया) २५१सत श्रेष्ठ (पण्णत्ता) Fai छ (तं जहा) तेसा ॥ प्रकारे (असोगवडिसए) मास (सत्तवण्णवडिसए) सात ५१ तस४ (चंपगवडिंसए) २५४१त ४ (चूयवडिंसए) २मामा'स (मज्झे इत्थ सोहम्मगवडिंसए) तमना मध्यमा सौधावत स४ (तेणं वडिसया) ते गवत सी (सव्य रयणामयो) स २त्नमय (अच्छा जाव पडिरूवा) २१२७ यावत् २मती सु४२ (एत्थ णं सोहम्मगदेवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता) मा पर्याप्त मने. २५५र्यात सौधम वोना स्थान ४i छ (तिसुवि लोगस्स असंखेज्जईभागे) र अपेक्षामाथी ते योन! सध्यातमा मामा (तत्थणं बहवे सोहम्मा देव। परिवसंति) त्यो धा ५५५॥ સૌમિક દેવ નિવાસ કરે છે. (महिड्डिया) मदिर (जाव पभासेमाणा) यावत् ४ाशित ४२॥ (तेणं तत्थ) तव्या त्यां (साणं साणं विमाणावाससयसहस्साणं) पातपाताना सामे શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy