SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे वस्थधरे आलइयमालमउडे नवहेमचारु वित्तचंचलकुंडलविलिहिजमाणगंडे महिढिए जाव पभासेमाणे से णं तत्थ बत्ती. साए विमाणावाससयसहस्साणं चउरासीए सामाणिय. साहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अटूण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीयाणं, सत्तण्हं अणियाहिवईणं, चउण्हं चउरासोणं आय. रक्खदेवसाहस्तीणं, अन्नेसिंच बहणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुठवे. माणे जाव विहरइ ॥सू० २५॥ छाया-कुत्र खलु भदन्त ! सौधर्मकदेवानाम् पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ! कुत्र खलु भदन्त ! सौधर्मकदेवाः परिवसन्ति ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन अस्याः रत्नप्रभायाः पृथिव्याः बहु सौधर्मदेव स्थानादि वक्तव्यता शब्दार्थ-(कहि णं भंते ! सोहम्मगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता ?) हे भगवन् ! पर्यात तथा अपर्याप्त सौधर्म कल्प के देवों के स्थान कहां कहे हैं ? (कहि णं भंते ! सोहम्मगदेवा परिवसंति ?) हे भगवन् ! सौधर्मकल्प के देव कहां निवास करते हैं ? (गोयमा !) हे गौतम ! (जंबुद्दीवे दीवे) जम्बूद्वीप नामक द्वीप में (मंदस्प्त पञ्चयस्स दाहिजेणं) मेरु पर्वत की दक्षिण दिशा में (इमीसे रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथ्वी के (बहुसमरमणिज्जाभो भूमिभागाओ) अति रमणीय सम भूमिभाग से (जाव) यावत् (उडूं दूरं उप्पइत्ता) સૌધર્મ દેવસ્થાનાદિની વક્તવ્યતા ५ :-(कहिणं भंते ! सोहम्मग देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता ?) ભગવન ! પર્યાપ્ત તથા અપર્યાપ્ત સૌધર્મકલ્પના દેના સ્થાન કયાં કહ્યાં છે? (कहिणं भंते ! सोहम्मगदेवा परिवसंति) मापन ! सौधर्म ४६५ना हे ४यां निपास ४२ छ ? (गोयमा !) हे गौतम (जंबुद्दीवेदीवे) ४ी५ नाम द्वीपमा (मंदरस्स पव्वयस्स दाहिणेणं) भे३ ५'तनी क्षि हिशामा (इमीसे रयणप्पभाए पुढवीए) 24॥ २त्नमा पृथ्वीना (बहुसमरमणिज्जाओ भूमिभागाओ) मति २भशीय सम भिसाथी (जाव) यावत् (उड्ढे दूरं उत्पइत्ता) १५२थी २४४न (एत्थणं) मा (सोहम्मे णाम कप्पे पण्णत्ते) सोय नाम४ ४८५ डेसी छ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy