SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२४ वैमानिकदेवानां स्थानादिक निरूपणम् ८६७ प्रकटितचिद्गमुकुटाः, महाशुक्रदेवाः हयरूपप्रकटितचिह्नमुकुटाः, सहस्रारकल्पदेवाः गजपतिचिह्नमुकुटाः, आनतकल्प देवाः भुजगरूपप्रकटितचिह्नमुकुटाः, प्राणतकल्पदेवाः खड्गरूपप्रकटितचिह्नमुकुटाः, अत्र खङ्ग:-चतुष्पदपशुजातिभेदः आटव्यो जन्तुर्योध्या, आरणकल्प देवाः वृषभरूपप्रकटितचिह्नमुकुटाः, अच्युतकल्पदेवाः विडिमरूपप्रकटित चिह्नमुकुटाः सन्तीति भावः, पुनः किं विशिष्टा इत्याह-'पसिढिलवरमउडकिरीडधारिणो' प्रशिथिलवरमुकुटकिरीटधारिणः प्रकर्षेण शिथिलाः वराः श्रेष्ठाश्च ये सुकुटकिरीटास्तान् धरन्ती त्येवं शीलाः प्रशिथिलवरमुकुटकिरीटधारिणः, 'वरकुंडलुज्जोइयाणणा' वरकुण्डलोद् योतिताननाः, वराभ्यां श्रेष्ठाभ्यां कुण्डलाभ्याम् उयोतितं प्रकाशितम्, आननं-मुखं येषां ते वरकुण्डलोयोतिताननाः, 'मउड दित्तसिरिया' मुकुटदत्तश्रीकाः, मुकुटेषु दत्ता स्थिता श्रीः शोभा येषां ते मुकुटदत्तश्रीकाः, 'रत्तामा' रक्तामाः, रक्ता आमा कान्तिर्येषां ते रक्ताभाः, 'पउमपम्हगोरा' पद्मपक्ष्मगौराः, पमानो कमलानां पक्ष्माणीव किञ्जल्का इव गौरः पण्डुरो वर्णों येषां ते पद्मपक्ष्मगौराः, पद्मपत्रगौरा वा अतएव 'सेया' श्वेताः-शुक्लाः 'मुहबन्नगंधफासा' लान्तक देवों के मुकुट में मेंढक का, महाशुक्र देवां के मुकुट में अश्व का, सहस्रारदेवों के मुकुट में गजराज का, आनतदेवों के मुकुट में सर्प का, प्राणत देवों के मुकुट में खड्ग का चिह्न होता है। यहां 'खइग' का अर्थ एक जंगली चौपाया जानवर खड्गी समझना चाहिए। आरणदेवों के मुकुट में वृषभ का और अच्युत देवों के मुकुट में बिडिय-बाल मृग विशेष का चिह्न होता है। __ ये शिथिल और श्रेष्ठ मुकुट के धारक होते हैं । उनका मुख श्रेष्ठ कुंडलों से जगमगाता रहता है। उनके मुकुट शोभायुक्त होते हैं। अथवा 'मउडदित्तसिरया' का अर्थ है-वे मस्तक पर मुकुट धारण करते हैं। वे रक्त आभा वाले, कमल के पक्ष्मों के समान गौरवर्ण, श्वेत, ગજરાજનું ચિહ્ન, આનત દેના મુગટમાં સર્પનું પ્રાણત દવેના મુગટમાં ખડ્રગનું ચિહ્ન હોય છે. અહીં ખડ્રગનો અર્થ એક જંગલી ચારપગ જાનવર ખડૂગી સમજવું જોઈએ. આરણ દેના મુગટમાં બળદનું અને અશ્રુતદેના મુગટમાં વિડિમ બાલમૃગ વિશેષનું ચિહ્ન હોય છે. આ દેવ શિથિલ અને શ્રેષ્ઠ મુગટના ધારક છે. તેમના મુખ શ્રેષ્ઠ કુંડળથી જગમગતા રહે છે. તેમના મુગટ ભા યુક્ત હોય છે. અથવા 'मउडदित्तसिरया, नो म छ-ते । भरत ५२ भुट धारण ४२ छे. तेमा શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy