SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे कमनीयसमतलात् 'भूमिभागाओ' भूमिभागात्-भूमिप्रदेशात् 'उड़ ऊर्ध्वम्उपरिभागे 'चंदिमसूरियगहनक्खत्ततारारूवाणं' चन्द्रसूर्यग्रहनक्षत्रतारारूपाणाम् ज्योतिष्काणाम् 'बहूई जोयणसयाई' बहूनि योजनशतानि 'बहूई जोयणसहस्साई बहूनि योजनसहस्राणि 'बहूई जोयणसयसहस्साई बहूनि योजनशतसहस्राणि अनेकलक्षयोजनानि बहुगाओ जोयणकोडीओ' बहुकाः योजनकोटी:, 'बहुगाओ जोयणकोडाकोडीओ' बहुकाः योजनकोटी-कोटी: 'उडूढ' ऊर्ध्वम्-उपरिभागे, 'दरं उप्पइत्ता' दूरम् उत्प्रेत्य-उद्गम्य 'एत्थ णं' अत्र खलु-उक्तस्थले 'सोहम्मीसाणसणंकुमारमहिंदवंभलोयलंतगमहासुकसहस्सारआणयपाणयआरणा चुयगेवेजगाणुत्तरेसु' सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहनारानतप्राणतारणाच्युतप्रैवेयकानुत्तरेषु द्वादशसौधर्मादिनवौवेयकपश्चानुत्तरदेवलोकेषु इत्यर्थः, 'एत्थणं' अत्र खलु-उपर्युक्तस्थले, 'वेमाणियाणं देवाणं' वैमानिकानां देवानाम् 'चउरासीइ विमाणवाससयसहस्सा' चतुरशीतिर्विमानापासशतसहस्राणि 'सत्ताणउइं च सहस्सा' सप्तनवतिश्च सहस्राणि 'तेवीसं च विमाणा' प्रयोविंशतिश्च विमानानि-त्रयोविंशत्यधिक सप्तनवतिसहस्रोत्तरचतुरशीति लक्षविमानावासा इत्यर्थः, 'भवंतीतिमक्खाय' भवन्ति इत्याख्यातं-प्रतिपादितं मया तारक नामक ज्योतिष्क देवों के विमानों से सैकडों योजन, बहुत हजार योजन, बहुत लाख योजन, बहुत करोड योजन, बहुत कोडा कोडी योजन ऊपर जाकर अर्थात् चन्द्र सूर्य आदि से अनेक कोटिकोटि योजनों की ऊंचाई पर, सौधर्म, ईशान, सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्रार, आनत, प्राणत, आरण, अच्युत, अवेयक तथा अनुत्तर विमानों में अर्थात् बारह देवलोकों, नौ ग्रैवेयकों और पांच अनुत्तर विमानों में वैमानिक देवों के चौरासी लाख, सत्तानवे हजार और तेवीस (८४९७०२३) विमान हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने कहा है। તિષ્ક દેના વિમાનેથી સેંકડે એજન, ઘણા હજાર જન ઘણા લાખ જન, ઘણુ કરેડ યોજન, ઘણા કેડા કેડી જન ઉપર જઈને અર્થાત્ ચન્દ્ર. સૂર્ય આદિથી અનેક કટિકટિ જેનોની ઊંચાઈ પર, સૌધર્મ, ઈશાન, सनमा२, मान्द्र, प्रादे४ि, सान्त, भडाशु, सखा२, मानत, प्रात, આરણ, અમૃત, ચૈવેયક તથા અનુત્તર વિમાનમાં અર્થાત્ બાર દેવલોક, નૌ રૈવેયક, અને પાંચ અનુત્તર વિમાનમાં બધા મળીને વિમાનિક દેના ચોરાસી લાખ સત્તાણુ હજાર અને તેવીસ (૮૪૯૭૦૨૩) વિમાન છે, એમ મેં તથા अन्य ती रोये ४थुछे. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy