SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ ८६२ प्रज्ञापनासूत्रे काः देवाः, ते खलु मृगमहिषवराहसिंहच्छगलदर्दुरहयगजपति भुजगखगवृषभविडिमप्रकटितचिह्नमुकुटाः मुकुटकिरीटधारिणो वरकुण्डलोद्योतितानना, मुकुटदत्तश्रीकाः, रक्ताभाः, रक्ताकान्तिमन्तः पद्मपत्रगौराः, श्वेताः, सुखवर्णगन्ध स्पर्शाः, उत्तमवैक्रियाः, प्रवरवस्त्रगन्धमाल्यानुलेपनधराः महर्दिकाः, महाद्युतिकाः, महायशसः, महाबलाः, महानुभागाः, महासौख्याः, हारविराजितवक्षसः, कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डल मृष्टगण्डस्थलकर्णपीठधारिणः, विचित्रहस्ताभरणाः, विचित्रमालामौलयः, कल्याणप्रवरवस्त्रपरिहिताः, कल्याणकप्रवरमाल्यानुलेपनाः, भास्वरबोन्दयः, प्रलम्बवनमालाधराः, दिव्येन वर्णेन, दिव्येन गन्धेन, दिव्येन स्पर्शेन, दिव्येन संहननेन, दिव्येन संस्थानेन, दिव्यया ऋद्धया, दिव्यया धुत्या, दिव्यया प्रभया, दिव्यया छायया, दिव्येन अर्चिषा, दिव्येन तेजसा, दिव्यया लेश्यया दशदिशः उद्योतयन्तः प्रभासयन्तः, ते खलु तत्र स्वेषां स्वेषां विमानावासशतसहस्राणाम्, स्वासां स्वासाम् सामानिकसाहस्रीणाम् स्वेषां स्वेषाम् त्रायस्त्रिंशकानाम्, स्वेषां स्वेषां लोकपालानाम् स्वासां स्वासाम् अग्रमहिषीणाम्, सपरिवाराणाम् स्वासाम् स्वासाम् पर्षदाम, यगेवेज्जणुत्तरोववाइया देवा) सौधर्म, ऐशान, सनत्कुमार, माहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्रार, आनत, प्राणत, आरण, अच्युत, अवेयक, अनुत्तरौपपातितक देव (ते णं) वे (मिग-महिसवराह-सीह-छगल-ददुर-हय-गयवइ-भुयग-खग्ग-उसम-विडियपागडियचिंधमउडा) मृग, महिष, वराह, सिंह, बकरा, मेंढक, अश्व, गजराज, सर्प, खइग, वृषभ, और विडिय के प्रकट चिह्नयुक्त मुकुट वाले (पसिढिलवर मउडकिरीडधारिणो) शिथिल और श्रेष्ठ मुकुट किरीट के धारक (कुंडलुज्जोइयाणणा) कुंडलों से उद्योतित मुख वाले (मउडदित्तसिरिया) मुकुट के कारण शोभायुक्त (रत्ताभा) रक्त आभा वाले (पउमपम्हगोरा) कमल के पद्म के समान गोरे (सेया) श्वेत पाणय आरणच्चुयगेवेजणुत्तरोवबाइया देवा) सौधर्म, शान, सनत्भार, भाडन्द्र, प्रसार, सन्त, माशु, ससा२, मानत, प्रात, मा२९, अच्युत, य४, मनुत्तरी५५ति हेव (तेणं) तेसो (मिग-महिस-वराह-सीह-छगल ददर-हय-गयवइ-भुयग-खग्ग-उसभ-विडिय पागडिय चिंधमउडा) भूत, भडिप पश, सि-५४३-भेढ४, २५, ४२१०४, सपा, मडू, वृषम भने विभि ॥ ५४८ शिल युत भुगटवा (पसिढिलवरमउडकिरिडधारिणो) शिथिस मन श्रेष्ठ भुगट-टिन पा२४ (कुंडलुज्जोइयाणणा) 3थी घोतित भुभवाणा (मउडदित्तसिरिया) भुटना ४२ मा युत (रत्तामा) २४ मा શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy