SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२४ वैमानिकदेवानां स्थानादिकनिरूपणम् ८५९ पउमपम्हगोरा सेया सुहवन्न गंधफासो उत्तमवेउव्विणो पवरवत्थगंधमल्लाणुलेवणधरा महिढिया महज्जुइया महायसा महाबला महाणुभागा, महासोक्खा हारविराइयवच्छा, कडयतुडियथंभियभुया, अंगदकुंडलमट्टगंडतलकन्नपीठधारी विचित्तहत्थाभरणा, विचित्तमालामउली, कल्लाणगपवरवत्थपरिहिया, कल्लाणगपवरमल्लाणुलेवणा भासुरखोंदी पलंबवणमालधरा, दिव्वेणं वण्णेणं दिव्वेणं गंधेणं, दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए, दिव्वाए जुईए, दिव्वाए पभाए दिव्वाए छायाए दिवाए अच्चीए, दिव्वेणं तेएणं दिव्वाए लेस्साए, दसदिसाओ उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं विमाणावाससयसहस्ताणं, साणे साणं सामाणियसाहस्सीणं, साणं साणं ताय. तीसगाणं, साणं साणं लोगपालाणं, साणं साणं अग्गमहिसीणं सपरिवाराणं, साणं साणं परिसाणं, साणं साणं अणियाणं, साणं साणं अणियाहिबईणं, सानं साणं आयरक्खदेवसाहस्तीर्ण अन्नेसिं च बहणं वेमाणिया देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव दिव्वाई भोगभोगाइं भुंजमाणा विहरति ॥सू० २४॥ छाया-कुत्र खलु भदन्त ! वैमानिकानाम् देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! वैमानिका देवाः परिवसन्ति ? गौतम ! वैमानिक देवों के स्थान आदि की वक्तव्यता शब्दार्थ-(कहि णं भंते ! वेमाणियाणं देवाणं पजत्तापजत्ताणं ठाणा पण्णता ?) हे भगवन् ! पर्याप्त-अपर्याप्त वैमानिक देवों के स्थान कहां कहे हैं ? (कहि णं भंते ! वेमाणिया देवा परिवति ?) हे વૈમાનિક દેના સ્થાન આદિની વક્તવ્યતા शहाथ-(कहिणं भंते ! वेमाणियाणं देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता ?) लगवन् ! पर्याप्त मर्यात वैमानि हेवोना स्थान ७i sai छ ? (कहिणं भंते ! माणिया देवा परिवसंति ?) सावन् ! वैमानि: १४या निवास ४२ छ? શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy