SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२३ ज्योतिष्कदेव स्थानानि ८५७ कल्याणकावरमाल्यानुलेपनधरौ, भास्वरवोन्दी, प्रलम्लवनमालाधरौ दिव्येन वर्णादीना दशदिश उद्द्योतयन्तौ, प्रभासयन्तौ 'ते णं तत्थ तौ खलु चन्द्रसूयौं ज्योतिष्केन्द्रौ, तत्र-उपर्युक्तस्थानेषु 'साणं साणं' स्वेषां स्वेषां 'जोइसियविमाणावाससयसहस्साणं' ज्योतिष्कविमानावासशतसहस्राणाम्, 'चउण्हं सामाणियसाहस्सीणं' चतमृणां सामानिकसाहस्रीणाम् 'चउण्हं अगमहिसीणं-सपरिवाराणं' चतसृणाम् अग्रमहिषीणाम् सपरिवाराणाम् तिह-'परिसाणं' तिसृ. णाम् पर्षदाम् 'सत्तण्हं अणीयाणं' सप्तानाम् अनीकानाम् सैन्यानाम्, 'सत्तण्हं अणीयाहिवईणं' सप्तानाम् अनीकाधिपतीनाम्, 'सोलसण्हं आयरक्खदेवसाहस्सीणं' षोडशानाम् आत्मरक्षकदेवसाहस्त्रीणाम् 'जाव अन्ने सिं च-बहूणं जोइसियाणं' यावत् अन्येषाश्च बहूनाम् ज्योतिष्काणाम् 'देवाणं देवीण य' देवानाश्च देवीनाच, 'आहेवच्चं नाव विहरंति' आधिपत्यम् यावत्-पौरपत्यम्, स्वामित्वम्, भत् त्वम्, महत्तरकत्वम्, आज्ञेश्वरसेनापत्यम् कुर्वन्तौ पालयन्ती महत्ताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्ग पटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानौ विहरत:-आसते ॥सू० २३॥ कल्याणकारी और उत्तम माला तथा अनुलेपन के धारक हैं । उनकी देह देदीप्यमान होती है । वे लम्बी वनमाला को धारण करते हैं। अपने दिव्य वर्ण आदि से दशों दिशाओं को प्रकाशित और प्रभा. सित करते रहते हैं । ये ज्योतिष्केन्द्र चन्द्र और सूर्य उल्लिखित स्थानों में अपनेअपने लाखों विमानों का, चार हजार सामानिक देवों का, परिवार सहित चार अग्रमहिषियों का, तीन परिषदों का, सात अनीकों का, सात अनीकाधिपतियों का, सोलह हजार आत्मरक्षक देवों का, यावत् अन्य बहुत-से ज्योतिष्क देवों और देवियों का अधिपतित्व, यावत् अग्रेसरख, स्वामित्व, भर्तृत्व, महत्तरकत्व तथा सेनापतित्व करते हुए, उनका पालन करते हुए, नाटक, गीत तथा वादकों द्वारा વનમાળાને ધારણ કરે છે. પિતાના દિવ્ય વર્ણ આદિથી દશે દિશાઓને પ્રકાશિત અને પ્રભાસિત કરતા રહે છે. આ તિર્મેન્દ્ર ચન્દ્ર અને સૂર્ય ઉલિખિત સ્થાનોમાં પિતપોતાના લાખો વિમાનના. ચાર હજાર સામાનિક દેના પરિવાર સહિત ચાર અગ્ર મહિષિના, ત્રણ પર્ષદના, સાત અનીકેના, સાત અનીકાધિપતિના સેલ હજાર આત્મરક્ષક દેના, યાવત્ અન્ય ઘણા બધા જ્યોતિષ્ક દેવ અને દેવિચેના અધિપતિત્વ. સ્વામિત્વ, ભર્તૃત્વ, મહત્તરકત્વ, તથા સેનાપતિત્વ કરતા થકા તેમનું પાલન કરતા રહીને નાટક, ગીત તથા કુશલ વાદકે દ્વારા વાદિત प्र० १०८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy