SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका द्वि. पद २ सू.२२ पिशावदेवानां स्थानानि र्णसरससुरभिमुक्तपुप्पपुञ्जोपचारकलितानि कालागुरुप्रवरकुन्दरुष्कतुरुष्कधूपमघमघायमारगन्धोद्धृताभिरामाणि सुगन्धवरगन्धिकानि गन्धवर्तिभूतानि, अप्सरोगणसंघसंविकीर्णानि दिव्यत्रुटितशब्दसंप्रणादितानि पताकामालाकुलाभिरामाणि, सर्वरत्नमयानि, अच्छानि श्लक्ष्णानि मसृणानि, घृष्टानि, मृष्टानि, नीरजांसि, निर्मलानि निष्पङ्कानि निष्कङ्कटच्छायानि, सप्रभाणि सश्रीकाणि, समरीचिकानि सोयोतानि प्रसादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि, 'एत्थ णं' अत्र खलु उपयुक्तप्रदेशे, 'दाहिणिल्लाणं' दाक्षिणात्यानां 'पिसायाणं' पिशाचानां 'देवाणं' देवानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा 'पण्णत्ता' स्थानानिस्वस्थानानि, प्रज्ञतानि प्ररूपितानि सन्ति, 'तिसु वि लोगस्स असंखेज्जइभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्धातलक्षणेषु त्रिष्वपि स्थानेसु विषये लोकस्य असंख्येयभागः-असंख्येयतमो भागो वक्तव्य, 'तत्थ णं-बहवे दाहिणिल्ला पिसासमूह से सुशोभित हैं । पांचों वर्गों के सरस और सुगंधित पुष्पों के समूह वहां विखरे रहते हैं । कृष्ण अगर, उत्तम चीडा तथा लोबान की महकती हुई धूप के समूह से अतीव रमणीय होते हैं । उत्तम सुगंध से सुगंधित एवं गंध की गुटिका जैसे हैं । अप्सराओं के समूह के समूहों से व्याप्त, दिव्य वाद्यों की ध्वनि से गूंजते हए, पताकाओं की मालाओं के कारण अभिरमणीय, सर्वरत्नमय, स्वच्छ, चिकने, सुकोमल, घटारे-मटारे, नीरज, निर्मल, निष्पंक, निरावरण छायावाले, प्रभायुक्त, श्रीसम्पन्न, किरणों से युक्त, प्रकाशोपेत, प्रसन्नताजनक, दर्शनीय अभिरूप और प्रतिरूप हैं । इन प्रदेशों में पर्याप्त तथा अपर्याप्त दक्षिण दिशा के पिशाच देवों के स्वस्थान कहे गए हैं । ये स्थान स्वस्थान, उपपात और समुद्घात પુના સમૂહ ત્યાં વિખરેલા પડયા હોય છે. કૃષ્ણ અગરૂ, ચીડા તથા લેખાનથી મહેકતા ધૂપના સમૂહથી અત્યન્ત રમણીય હોય છે. ઉત્તમ સુગન્ધથી સગસ્થિત તેમજ સુગંધની ગેટીયે જે છે. અસરાઓ ને સમૂહના સમૂહથી વ્યામ દિવ્ય વાદ્યોના વિનિથી ગુંજતા પતાકાઓની માળાઓને કારણે અભિરમણીય. સર્વરનમય સ્વચ્છ ચિકણા, સુકોમલ ઘાટમાટરવાળા, નિર્મળ, નિપંક, નિરાવણ છાયાવાળા પ્રભાયુકત, શ્રી સંપન્ન, કિરણોથી યુકત પ્રકાશ પેત પ્રસન્નતા જનક દશનીય, અભિરૂ૫, અને પ્રતિરૂપ છે. આ પ્રદેશમાં દક્ષિણ દિશાના પર્યાપ્ત તઘા અપર્યાપ્ત પિશાચ દેના સ્વાસ્થાન કહેલાં છે. એ સ્થાને સ્વસ્થાન, ઉપપત. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy