SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू २१ वानव्यन्तरदेवानां स्थानानि ८०१ कात्स्येन, न तु एकभागेन रत्नमयानि समस्तरत्नमयानि इत्यर्थः, 'अच्छा' अच्छा नि स्फटिकादतिनिर्मलानि, 'सण्हा' श्लक्ष्णानि-चिक्कणपुद्गल स्कन्धविनिर्मिता 'लण्हानि' मसृणानि, अत्यन्त कोमलानि, मसणवाचको देशीयो लण्हः शब्दः, 'घट्टा' घृष्टानि-पाषाणादि मूर्तिवत् तीक्ष्णशाणादिना घृष्टानीव 'महानि' मृष्टानि, कोमलशाणेन प्रस्तारप्रतिमेव म्रक्षितानि, अत एव 'नीरया' नीरजांसिस्वाभाविक रजोराहित्येन 'निम्मला' निर्मलानि अतिस्वच्छानि आगन्तुकमलवर्जितत्वात् 'निप्पंका' निष्पङ्कानि-पङ्करहितानि निष्कलङ्कानि इत्यर्थः 'निक्कंकडच्छाया' निष्कङ्कटच्छायानि निष्कङ्कटाः कवचरहिता, आवरणवर्जिता इत्यर्थः, छाया कान्तिर्येषां तानि निष्कङ्कटच्छायानि निरावरणकान्तियुक्तानि 'सप्पहा' सप्रभाणि, स्वाभाविकतया प्रभायुक्तानि 'सस्सिरिया' सश्रीकाणिश्रिया-लक्ष्म्या शोभया, सहितानि युक्तानि इति सश्रीकाणि, समरीइया। 'समरीचिकानि-मरीचिभिः किरणैः सहितानि बहिःप्रसृतकिरणसमू हानि 'सउज्जोया' सोद्योतानि बाह्यवस्तुसमुदायप्रवाशकप्रकाशयुक्तानि'पासाइया' प्रसादीयानि-प्रसादाय आनन्दाय हितानि प्रासादीयानि, स्वान्तानन्दसन्दोहजनकानि इत्यर्थः, प्रासादिकानि वा, 'दरिसणिज्जा' दर्शनीयानि परमरमणीयतया दर्शनयोग्यानि 'अभिरूपा' अभिरूपाणि, अत्यन्तकमनीयानि, 'पडिरूवा' प्रतिरूपाणि-अत्यन्त-सुन्दराणि प्रतिक्षण नव नव रूपसम्पन्नानि सन्ति इत्यर्थः 'एत्थ णं' अत्र खलु- उपर्युक्तस्थलेषु 'वाणमंतराणं देवाणं' वानव्यन्तराणां देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'तिसु वि लोयस्स असंखेज्जइभागे' त्रिष्वपि स्वस्थानोपपातसमुद्घातरूपेषु त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयतमो भागो वक्तव्यः, 'तत्थ णं बहवे वाणमंतरा देवा परिवति' तत्र खलु-उपयुक्तस्थानेषु, बहवो वानव्यन्तरा देवाः परिवसन्ति, 'तं जहा' तद्यथा 'पिसाया' पिशाचाः १, 'भूया' भूताः२, 'जक्खा' यक्षाः: ३, 'रक्खसा' राक्षसा :४, 'किंनरा' किन्नराः ५, 'किंपुरिसा' किम्पु. रुषाः, ६, 'भुयगवइणो' भुजगपतयः, 'महाकाया' महाकायाः महोरगाः ७ वे वान-व्यन्तर देव इस प्रकार हैं-(१) पिशाच (२) भूत (३) यक्ष (४) राक्षश (५) किन्नर (६) किम्पुरुष, (७) भुजगपति महाकाय महोरग और (८) गन्धर्व । ये देव अत्यन्त कुशल गन्धर्व जाति के ते वानव्यन्त२ हेव ॥ ४॥२॥ छ-(१) पिाय (२) भूत (४) यक्ष (४) २राक्षस (५) २ (६) Yि३५ (७) सुपति माय भडा२।। मने (૮) ગન્ધર્વ. આ દેવે અત્યન્ત કુશળ ગધવ જાતિના દેવેના ગીતમાં અનુ प्र० १०१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy