SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२० सुवर्णकुमारदेवानां स्थानानि जात्यापरपर्यायं श्रेष्ठं यत्कनकं - सुवर्णम्, तस्य निधर्षः - निकष: पाषाणे रेखा तद्वत् गौरा भवन्ति इत्याशयः, उत्तप्तकनकवर्णाः संतप्तसुवर्णवर्णाः किञ्चिद्रक्तवर्णा इत्यर्थः, विद्युत्कुमाराः, अग्निकुमाराय तथा द्वीपकुमाराश्च भवन्ति, श्यामाः प्रियङ्गुवर्णाः वायुकुमारास्तु भवन्ति विज्ञातव्याः, अथ वस्त्रगत वर्णप्रतिपादनार्थ गाथाद्वयमाह - "अरे हुंति रत्ता सिलिंधपुष्पप्पभाय नागदही । आसासगवसणधरा होंति सुवण्णा दिसा थणिया ॥ १३९ ॥ नीलानुरागवसणा विज्जू अग्गी यहुति दीवाय । संझाणुरागवसणा वाउकुमारा मुणेयन्वा ॥ १४० ॥ असुरेषु - असुरकुमारेषु वस्त्राणि रक्तानि भवन्ति, नागकुमारेषु उदधिकुमारेषु च वस्त्राणि शिलिन्धपुष्पप्रभाणि - नीलवर्णानि भवन्ति, सुवर्णकुमाराः, दिक्कुमाराः, स्तनितकुमाराः अश्वास्यगवसनधराः - अश्वस्य घोटकस्य आस्यं वदनं तद्गतः फेनः अश्वास्यगस्तद्वद्धवलं वसनं वस्त्रं घरन्तीति अश्वास्यगवसनधराः, आदिव्येन शुक्लवस्त्रपरिधानशीलाः भवन्ति विद्युत्कुमाराः अग्निकुमाराच द्वीपकुमाराश्च नीलानुरागवसनाः भवन्ति, वायुकुमारास्तु सन्ध्यानुरागवसनाः भवन्ति इति भावः ॥ सू० २० ।। 61261 पाषाण पर बनी हुई स्वर्ण को रेखा के समान गौरवर्ण होते हैं, विद्युत्कुमार, अग्निकुमार और दोपकुमार तपे हुए स्वर्ण के वर्ण जैसे अर्थात् किंचित रक्तवर्ग होते हैं और वायुकुमार प्रियंगु के सदृश वर्ण के होते हैं ॥ १३७-३८ ॥ उपर्युक्त देवों के वस्त्रों का वर्ण इस प्रकार होता है - असुरकुमारों के वस्त्र लाल होते हैं, नागकुमारों तथा उदधिकुमारों के शिलिन्ध्र पुष्प के समान नील होते हैं, सुवर्ण कुमारों, दिक्कुमारों और स्तनितकुमारों के वस्त्र घोडे के मुख के फेन के सदृश अत्यन्त श्वेत होते हैं, विद्युत्कुमारों, अग्निकुमारों और द्वीपकुमारों के वस्त्र વણુ હાય છે. વિદ્યુત્સુમાર, અગ્નિકુમાર અને દ્વીપકુમાર તપેલા સાનાના રંગ સરખા અર્થાત્ કાંક લાલ રંગના હાય છે, અને વાયુકુમાર પ્રિયંગુના સરખા रंगना होय छे. ॥ १३७-१३८ ॥ ઉપર્યુક્ત દેવેના વસ્ત્રોનું વર્ણન આ રીતે થાય છે:-અસુરકુમારોના વો લાલ હાય છે. નાગકુમાર તથા ઉદધિકુમારોના વસ્ર શિલિન્ધ્ર પુષ્પના સમાન નીલ હોય છે. સુવર્ણ કુમારાના, દિકુમારોના અને સ્તનિતકુમારોના વો ઘેાડાના મેઢાના ફીણુની જેમ અત્યન્ત સફેદ હાય છે. વિદ્યુત્ક્રમાા, શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy