SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे छाया - कुत्र खलु भदन्त ! सुवर्णकुमाराणाम् देवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञप्तानि १ कुत्र खलु भदन्त ! सुवर्णकुमाराः देवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः यावत् अत्र खलु सुवर्णकुमाराणाम् देवानां द्वासप्तति भवना वा सशतसहस्राणि भवन्ति इत्याख्यातम् तानि खलु भवनानि बहिवृतानि यावत् प्रतिरूपाणि तत्र खलु सुवर्णकुमाराणाम् देवानां पर्याप्तापर्याप्तकानाम् स्थानानि प्रज्ञप्तानि यावत् त्रिष्वपि लोकस्य असंख्येयभागः, तत्र खलु बहवः सुवर्णकुमाराः देवाः परिवसन्ति, महर्द्धिकाः, शेषं यथा औधिकानाम् ७६४ शब्दार्थ - ( कहि णं भंते ! सुवण्णकुमाराणं देवाणं पत्ता पत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त और अपर्याप्त सुपर्णकुमार देवों के स्थान कहां कहे हैं ? ( कहि णं भंते ! सुवण्णकुमारा देवा परिवसंति ?) हे भगवन् ! सुपर्णकुमार देव कहां निवास करते हैं ? ( गोयमा !) हे गौतम ! ( इमी से रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथ्वी के (जाव) यावत् ( एत्थ णं) यहां (सुवण्णकुमाराणं देवानं) सुपर्णकुमार देवों के ( बावन्तरिं) बहत्तर ( भवणावाससय सहस्सा) लाख भवन ( भवतीति मक्खायं) हैं, ऐसा कहा है (ते णं भवणा) वे भवन (बाहिं) बाहर से ( वहा) गोल (जाव) यावत् (पडिरूवा) प्रतिरूप - अतीव सुन्दर (तत्थ णं सुवण्णकुमाराणं देवाणं पज्जन्तापज्जन्त्ताणं) वहां पर्याप्त तथा अपर्याप्त सुपर्णकुमार देवों के (ठाणा) स्थान (पण्णत्ता) कहे हैं (जाव) यावत् (तिसु वि) तीनों अपेक्षाओं से (लोगस्स) लोक के (असंखेज्जइभागे) असंख्यातवें भाग में (तत्थ णं) वहां (बहवे ) शब्दार्थ - (कहि णं भंते ! सुवण्णकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त भने अपर्याप्त सुवर्णुकुमार देवाना स्थान यां ह्या छे. ( कहि णं भंते ! सुवण्णकुमारा देवा परिवसंति ?) हे भगवन् ! सुवर्णभार देवयां निवास पुरे छे. (गोयमा !) डे गौतम ! ( इमीसे रयणप्पभाए पुढवीए) मा रत्नप्रभा पृथ्वीना (जाव) यावत् ( एत्थणं) माडी (सुवण्णकुमाराणं देवाणं) सुवर्णुकुमार देवाना ( वावन्तरिं) तेर (भवणावाससयसहस्सा) साथ लवन ( भवतीति मक्खायं) छे. खेभ उधुं छे. (ते णं भवणा) ते लवने। (बाहिं) महारथी ( वट्टा ) गोण (जाब) यावत् (पडिरूवा ) प्रतिशेयअतीव सुन्दर (तत्थ णं सुवण्णकुमाराणं देवाणं पज्जत्ता पज्जत्ताणं) त्यां पर्याप्त तथा अपर्याप्त सुवर्णु कुमार हेवाना (ठाणा) स्थान (पण्णत्ता) उद्यां छे. (जाव ) यावत् (तिसुवि) अपेक्षा गोथी (लोगस्स) बोउना ( असंखेज्जइभागे) असध्यातभा लागभां (तत्थणं) त्यां (बहवे ) धागा (सुवण्णकुमारा देवा) सुवर्णभार શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy