SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ ७५२ प्रज्ञापनासूत्रे इत्यर्थः ' एत्थ णं दाहिणिल्लाणं अत्र खल- उपर्युक्त स्थळे, दाक्षिणात्यानाम् नागकुमाराणं' नागकुमाराणाम् 'देवाणं' देवानाम् 'चउयालीस भवणावाससयसहस्सा' चतुश्चत्वारिंशद् भवना वासशतसहस्राणि चतुश्चत्वारिंशल्लक्षभवनावासाः, 'भवंतीतिमवखायं भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्व तीर्थकृदभिरित्यर्थः 'ते णं भवणा वाहिं वट्टा' तानि खलु भवनानि बाहिर्भागे वृत्तानि वर्तुलानि 'जाव पडिवा' यावत् - अन्तः- मध्यभागे चतुरस्राणि चतुरस्राकाराणि, अधः पुष्करकर्णिका संस्थानसंस्थितानि, उत्कीर्णान्तरविपुलगम्भीर खातपरिखाणि, प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि यन्त्रशतघ्नीमुशलसण्डी परिवारितानि अयोध्यानि सदा जयानि सदा गुप्तानि अष्टचत्वारिंशत् कोष्ठक रचितानि अष्टचत्वारिंशत्कृतवनमालानि क्षेमाणि शिवानि विङ्करामरदण्डोपरक्षितानि लिप्तोपलिप्तमहितानि गोशीर्षसरस रक्तचन्दनदर्दरदत्तपंचाङ्गुलितलानि उपचितचसे वृत्ताकार हैं यावत् अतीव सुन्दर हैं । यावत् शब्द से इतना समझ लेना चाहिए- मध्य में चौकोर हैं, नीचे कमल की कर्णिका के आकार के हैं, जिनका अन्तर स्पष्ट प्रतीत होता है ऐसी विशाल एवं गंभीर खाइयों और परिखाओं से युक्त हैं । प्राकार, अट्टालक, कपाट, तोरण और प्रतिद्वारों से युक्त हैं। यंत्रों, शतनियों, मुशलों तथा मुसंडी नामक शस्त्रों से परिवृत हैं । शत्रुओं द्वारा आक्रमण करने योग्य नहीं हैं, सदा जयशील हैं, सदैव सुरक्षित हैं। अडतालीस कोठों और अडतालीस वनमालाओं से सुशोभित हैं । निरूपद्रव, मंगलमय और किंकर के दण्डों से रक्षित रहते हैं । लिपे पुते रहने के कारण प्रशस्त प्रतीत होते हैं । गोशीर्ष तथा सरस लाल चन्दन के वहां हाथे लगे લીસ લાખ ભવનાવાસ છે, એવું મે તથા અન્ય બધાજ તીથ કરાએ કહ્યુ છે. તે ભવનાવાસે મહારથી વૃત્તાકાર છે તેમજ ઘણા સુંદર છે. યાવત્ મધ્યમાં ચારસ છે. નીચે કમળની કણિકાના આકારના છે. જેમનું અંતર સ્પષ્ટ જણાય છે એવી વિશાળ અને ગંભીર ખાઇએ તેમજ પરિખાએ થી યુક્ત છે. પ્રાકાર, अट्टाहस, उपाट, तोरणु भने प्रतिद्वारी थी युक्त छे. यंत्र, शतघ्नियो, મુશલે, તથા મુસુંઢી નામના શસ્રો થી ઘેરાયેલ છે. શત્રુઓથી આક્રમણ કરી शाय तेत्रां नथी, सहा व्यशील छे, सदैव सुरक्षित छे. अडतासीस आला, અને અડતાલીસ વનમાળાઓ થી સુÀાભિત છે. નિરૂપદ્રવ, મંગલમય, અને કિંકર દેવાના દડાએથી રક્ષિત રહે છે. લિપ્યાં ઘૂપ્યાં હાવાને કારણે પ્રશસ્ત જાય છે. ગેરેાચન તથા સરસ લાલ ચન્હનના ત્યાં થાપાએ પાડેલા હોય છે. જેમાં પાંચે આંગળીયાના ચિહ્ન જણાય છે. તે ચન્દનકલશોથી યુક્ત તથા માંગ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy