SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ७४४ प्रज्ञापनासूत्रे तापर्याप्तानाम् स्थानानि प्रज्ञप्तानि ! कुत्र खलु भदन्त ! औतराहाः नागकुमारा देवाः परिवसन्ति ! गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण, अस्याः रत्नप्रभायाः पृथिव्याः अशीतिसहस्रोत्तर योजनशतसहस्रबाहल्याया उपरि एक योजनसहस्रम् अवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये अष्टसप्तति सहस्रोत्तरे योजनशतसहस्रे, अत्र खलु औत्तराहाणाम् नागकुमाराणाम् देवानां चत्वारिंशद् भवनावासशतसहस्राणि भवन्ति इत्याख्यातम्, तानि खलु भवनानि बहि__ (कहि णं भंते ! उत्तरिल्लाणं णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता?) हे भगवन ! पर्याप्त और अपर्याप्त उत्तरदिशा के नागकुमार देवों के स्थान कहां हैं ? (कहि णं भंते ! उत्तरिल्ला नागकुमारा देवा परिवसंति?) उत्तरदिशा के नागकुमार देव कहां निवास करते हैं ? (गोयमा !) हे गौतम ! (जंबुद्दीवे दीवे) जम्बूद्वीप नामक द्वीप में (मंदरस्स पव्वयस्स उत्तरेणं) मंदर पर्वत से उत्तर में (इसीसे (रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए) एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के (उवरिं एगं जोयणसहस्सं ओगाहित्ता) ऊपर के एक हजार योजन छोडकर (हेट्ठा चेगं जोयणसहस्सं वज्जित्ता) और नीचे एक हजार योजन छोडकर (मज्झे) मध्य में (अट्ठहत्तरे जोयणसयसहस्से) एक लाख अठहत्तर हजार योजन में (एत्थ णं) यहां (उत्तरिल्लाणं नागकुमाराणं देवाणं) उत्तरदिशा के नागकुमार देवों के (चत्तालीसं भवणावाससयसहस्सा भवंतीति मक्खाय) चालीस लाख भवनावास कहे गये हैं। (कहि णं भंते ! उत्तरिल्लाणं णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) हु भगवन् ! पर्यात भने २०५र्यात उत्तर दिशाना नागाभार देवाना स्थान ४यां छ ? (कहि णं भंते ! उत्तरिल्ला नागकुमारा देवा परिवसंति ?) उत्तर हिना नागभा२ हेप या निवास ४२ छ ? (गोयमा !) हे गौतम ! (जंबुद्दीबे दीवे) मुद्री५ नोभना दीयम (मंदरस्स पब्बयस्स उत्तरेणं) म४२ पतन। उत्तरमा (इमीसे रयणापभाए पुढवीए असी उत्तरजोयणसयसहस्स बाहल्लाए) से सामोसी २ यान मोटी २॥ २त्नपमा पृथ्वीना (उवरिं एग जोयणसहरसं ओगाहित्ता) ५२॥ 3 ॥२ योजने छोडीन (हेद्वाचेगं जोयणसहस्सं वज्जित्ता) भने नीये मे २ योन त्यने (मज्झे) मध्यमा (अदृहत्तरे जोयणसयसस्से) मे ५ म४योतरे हुन२ योनिमा (एत्थण) माडी (उत्तरिल्लाणं नागकुमाराणं देवाणं) उत्तर दिशान नागभार देवाना (चत्तालीसं भवणावास सयसहस्सा भवंतीति मक्खाय) यतीस & सपनावास उपाये छ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy