SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ६८३ " इति सुगन्धवरगन्धिकानि, अतएव 'गंधवट्टिभूया' गन्धवत्तिभूतानि - सौरभ्यातिशयेन गन्धद्रव्य गुटिकाकल्पानि, तथा - ' अच्छरगण संघसंविगिन्ना' - अप्सरोगणसंघ संविकीर्णानि, अप्सरसां गणस्य संवेन-समुदायेन सम्यक्तया परमरमणीयतया विकीर्णानि - व्याप्तानि इति अप्सरोगणसंघ संविकीर्णानि तथैव 'दिव्वतुडियसदसंपणादिया' दिव्यत्रुटितशब्दसंप्रणादितानि दिव्यानां त्रुटितानाम् - वीणावेणुमृदङ्गादि वाद्यविशेषाणां शब्दैः संप्रणादितानि - सम्यक्तया सामाजिकश्रोतृजनमनोहारितया प्रकर्षेण सर्वकालं नादितानि शब्दायितानि इति दिव्यत्रुटित शब्दसंप्रणादितानि, 'सव्वरयणामया' सर्वरत्नमयानि, सर्वात्मना - काल्स्र्त्स्न्येन नत्ववयवेन एकदेशेन रत्नमयानि समस्तरत्नमयानीत्यर्थः, अच्छानि - स्फटिक वदत्यन्त स्वच्छानि 'साहा' श्लक्ष्णानि चिक्कणपुद्गलस्कन्धनिष्पन्नानि, 'लव्हा' मसृणानि 'धडा' घृष्टानि - खरशाणेन पाषाण प्रतिमावद् घृष्टानीव 'महा' मृष्टानि - कोमलशाणेन पापाणप्रतिमावत् अत एव 'णीरया' नीरजांसि स्वाभाविकजोराहित्यम् 'निम्मला' निर्मलानि - भागन्तुकमलाभावात् 'निष्पंका' निष्पङ्कानि - ककङ्करहितानि - कर्दमशून्यानि वा तथा 'निकंकडच्छाया' निष्कङ्कटच्छायानि, निष्कङ्कटाः- आवरणरहिता निरुपघाता छाया-कान्तिर्येषां तानि - निष्कङ्कटच्छायानि, 'सप्पा' सप्रभाणि - स्वरूपतः प्रभायुक्तानि, 'सस्सिरिया' सश्रीकाणिधित हैं । इस कारण सुगंध की अधिकता से वे ऐसे जान पडते हैं जैसे सुगंधद्रव्य की गुटिका हो । अप्सराओं के समूह के समूहों से परम रमणीय रूप में व्याप्त हैं । वीणा, वेणु, मृदंग आदि दिव्य वाद्यों के ध्वनि से सदैव गुंजायमान रहते हैं और श्रोतृजनों के मन को हरण करते हैं । वे भवन एक देश से नहीं वरन् सर्वदेश से रत्नमय हैं, स्फटिक के समान अत्यन्त स्वच्छ होते हैं, चिकने पुगलों से निष्पन्न, मुलायम, पाषाणमय प्रतिमा के समान खर एवं कोमल शाण के द्वारा घिसे हुए, इस कारण स्वाभाविक रज से रहित, आगन्तुक मल से रहित, कलंक रहित या कर्दम से रहित होते हैं। उनकी कान्ति आव અતિશયતાને કારણે તેઓ એવા જણાય છે કે જાણે સુગંધની ગેટીયા હાય. અપ્સરાઓના સમૂહથી પરમરમણીય રૂપ પ્રગટ થાય છે. તેનાથી વ્યાપ્ત છે, वीणा बेलु, मृदंग, आहि हिव्य वाधोना ध्वनिथी सदैव गुलयमान, रहे छे. અને શ્રોતાઓના મનનું હરણ કરતારહે છે. તે ભવના એક દેશથી નહીં પરન્તુ સર્વદેશથી રત્નમય છે. સ્ફટિકના સરખાં અત્યન્ત સ્વચ્છ હેાય છે. ચિકણા પુદ્ગલાથી બનાવેલા, મુલાયમ. પાષાણમય, પ્રતિમા સરખા તીક્ષ્ણ અને કામળ ખરશાણુ ઉપર ઘસેલા, એ કારણે સ્વાભાવિક રજ વગરના, આગન્તુકમળથી રહિત શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy