SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.६ नैरयिकाणां स्थानानि णाम्. साधारणपञ्चेन्द्रियाणामित्यर्थः ‘पजत्तापजत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि 'उववाएणं लोयस्स असंखेज्जइभागे'-उपपातेन उपपातापेक्षया लोकस्य असंख्येयभागे-असंख्येयतमे भागे इत्याशयः, 'समुग्याएणं लोयस्स असंखेजइभागे -समुद्घातेन-समुद्घातमङ्गीकृत्य समुद्घातापेक्षयेत्यर्थः लोकस्य असंख्येयभागे-असंख्येयतमे भागे, 'सट्टाणेणं लोयस्स असंखेज्जइभागे-स्वस्थानेन-स्वस्थानमङ्गीकृत्य स्वस्थानापेक्षयेत्यर्थः लोकस्य असंख्येयभागे-असंख्येयतमे भागे, पर्याप्तापर्याप्तकाः सामान्यपञ्चेन्द्रिया वर्तन्ते, पर्याप्तनिश्रयाऽपर्याप्तानामुत्पादात्, पर्याप्तानाञ्च स्थानादिकंमनुष्यक्षेत्रादिकम्, तच्च लोकस्यासंख्येयतमभागमात्रं वर्तते इत्याशयः ॥०६॥ मूलम्-कहि णं भंते ! नेरझ्याणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता? कहि णं भंते नेरइया परिवसंति ? गोयमा! सटाणेणं सत्तसु पुढवीसु, तं जहा-रयणप्पभाए१, सकरप्पभाए २, वालुयप्पभाए ३, पंकप्पभाए४, धूमप्पभाए५, तमप्पभाए६, तमतमप्पभाए७। तत्थ णं नेरइयाणं चउरासीइ निरयावाससयसहस्सा भवंतीति मक्खायं । तेणं नरगावासा अंतो वट्टा, बाहिं चउरंसा, न्द्रिय पर्याप्त और अपर्याप्त जीवों के स्वस्थान कहे गए हैं । उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक के असंख्यातवे भाग में पर्याप्त और अपर्याप्त सामान्य पंचेन्द्रिय जीव होते हैं । तात्पर्य यह है कि पर्याप्त के आश्रय से अपर्याप्त जीवों की उत्पत्ति होती है और पर्याप्तों का स्थान ति_लोक आदि है और वह लोक का असंख्यातवाँ भाग मात्र है ॥६॥ અધિક શું કહેવાનું હોય બધાં જળાશયમાં અને બધાં જસ્થાનમાં સામાન્ય પંચેન્દ્રિય પર્યાપ્ત અપર્યાપ્ત જીવન સ્વસ્થાન કહેલાં છે. ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમાં ભાગમાં, સમુદ્દઘાતની અપે ક્ષાએ લેકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમા ભાગમાં પર્યાય અને અપર્યાપ્ત સામાન્ય પચેન્દ્રિય જીવ થાય છે. તાત્પર્ય એ છે કે પર્યાપ્તના આશ્રય વડે અપર્યાપ્ત ની ઉત્પત્તિ થાય અને પર્યાપ્તકના સ્થાન તિર્યક્રક આદિ છે અને તે લેકના અસંખ્યાત ભાગ માત્ર છે. જે ૬ છે प्र० ७७ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy