SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.६ द्वीन्द्रियादीनां स्थानानि ६०७ स्रखातरूपासु 'पुक्खरिणीसु'-पुष्करिणीषु-वृत्ताकारखातरूपासु 'दीहियासु'दीर्घिकासु 'गुंजालियासु'-गुञ्जालिकासु-लघुदीधिकारूपासु 'सरेसु'-सरःसु 'सरपंतियासु'-सरः पक्तिकासु' 'सरसरपंतियासु'-सरः सरः पङ्क्तिकासुपूर्वोक्तस्वरूपासु पङ्क्तिबद्धसरोवरेषु विलेषु 'बिलपंतियासु'-विलपङ्क्तिकासुपूर्वोक्तस्वरूपासु 'उज्झरेसु' उज्झरेषु-गिर्यम्भसा प्रस्रवेषु 'निज्झरेसु-गिर्यम्भसां सदावस्थायिप्रस्रवेषु 'चिल्ललेसु'-चिल्ललेषु'-पूर्वोक्तरूपेषु 'पल्लले सु' पल्वलेषुक्षुद्रजलाशयेषु 'वप्पिणेसु'-वप्रेषु 'दीवेमु'-द्वीपेषु 'समुद्देसु'-समुद्रेषु किंबहुना?'सव्वेसु चेव जलासएसु'-सर्वेषु चैव जलाशयेषु 'जलट्ठाणेसु'-जलस्थानेषु 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थलेषु 'चउरिदियाणं'-चतुरिन्द्रियाणाम् ‘पज्जत्तापज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि स्वस्थानानि, प्रज्ञप्तानिप्ररूपितानि सन्ति, 'उववाएणं लोयस्स असंखेजइभागे'-उपपातेन-उपपातापेक्षया लोकस्य असंख्येयभागे 'समुग्धाएणं लोयस्स असंखेजइभागे'-समुद्घातेन समुद्धातापेक्षया लोकस्य असंख्येयभागे 'सटाणेणं लोयस्स असंखेज्जभागे' स्वस्थानेनस्वस्थानापेक्षया लोकस्य असंख्येयभागे पर्याप्तापर्याप्तकाश्चतुरिन्द्रया वर्तन्ते, प्रागुक्तयुक्तेः, गौतमः पृच्छति-'कहिणं भंते ! पंचिंदियाणं'-हे भदन्त ! कुत्र खलु-कस्मिन् आदि नदियों, द्रहों, वापियों, पुष्करिणियों, दीधिकाओं, गुंजालिकाओं, सरोवरों, सरपंक्तियों तथा सर-सरपंक्तियों में, बिलों, बिलपंक्तियों, उज्झरों, निर्झरों, चिल्लरों, पोखरों, वनों, द्वीपों और समुद्रों में, अधिक क्या कहा जाय, सभी जलाशयों एवं सभी जलस्थानों में, चौइन्द्रिय पर्याप्त और अपर्याप्त जीवों के स्वस्थान निरूपण किए गए हैं । उपपात की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा भी लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में पर्याप्त एवं अपर्याप्त चतुरिन्द्रिय जीव पूर्वोक्त युक्ति के अनुसार होते हैं। પુષ્કરિણિયોમાં, દીધિકાઓમાં, શું જાલિકાઓ, સરવરેમ, સરપંકિતઓમાં તથા સરસર પંકિતમાં, બિલેમાં બિલપંક્તિમાં, ઉઝરમાં નિઝર, ચિલ્લરે પુષ્કરે, વ, દ્વિીપ, અને સમુદ્રોમાં અધિક શું કહેવું, બધા જળાશયે તેમજ જળસ્થાનનાં, ચતુરિન્દ્રિય પર્યાપ્ત અને અપર્યાપ્ત જીવેના સ્થાન નિરૂપણ કરા યેલાં છે. ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં, સમુદુઘાતની અપેક્ષાએ પણ લેકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમાં ભાગમાં પર્યાપ્ત અને અપર્યાપ્ત ચતુરિન્દ્રિય જીવ પૂર્વોકત યુકિતના અનુસાર થાય છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy