SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५९८ प्रज्ञापनासूत्रे बद्धाः सन्तः मारणान्तिक समुद्घातेन समवहताः सन्तः आत्मप्रदेशान् उत्पत्तिदेशं यावद्विक्षिपन्ति तदा बादरनिगोदपर्याप्तायुष्कम् अधुनाऽपि न क्षीणमिति बादरपर्याप्तनिगोदा एव समुद्घातगताः सकललोकव्यापिनो भवन्तीत्याशयः, 'सहाणेणं लोयस्स असंखेजइभागे' स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयभागे भवन्ति, घनोदध्यादीनां सर्वेषामपि समुदितानां लोकस्यासंख्येयभागमात्रवत्तित्वादित्याशयः, अथ पुनरपि गौतमः पृच्छति-कहि णं भंते ! वायरवणस्सइकाइयाणं' हे भदन्त ! कुत्र खलु बादरवनस्पतिकायिकानाम् 'अपज्जत्तगाणं'अपर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि प्रज्ञप्तानि ? भगवानाह-गोयमा'हे गौतम ! 'जत्थेव'-यत्रैव 'बायरवणस्स इकाइयाणं पज्जत्तगाणं'-बादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि, 'तत्थेव'-तत्रैव 'बायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णता'-बादरवनस्पतिकायिकानाम् अपर्याप्तकानां स्थानानि स्वस्थानानि प्रज्ञप्तानि सन्ति 'उववाएणं सबलोए'-उपपातेन -उपपासमुद्घात करते हुए आत्मप्रदेशों को उत्पत्ति देश तक फैलाते हैं, तब तक भी उनकी बादर निगोद पर्याप्त की आयु क्षीण नहीं होती अतएव वे उस समय भी बादर निगोद ही कहलाते हैं और समुद्धात की अवस्था में सम्पूर्ण लोक व्यापी होते हैं। __ स्वस्थान की अपेक्षा से पर्याप्त बादरवनस्पतिकायिक लोक के असंख्येय भाग में होते हैं, क्योंकि धनोदधि आदि पूर्वोक्त सब स्थान मिलकर भी लोक का असंख्यातवां भाग मात्र ही हैं। गौतम स्वामी पुनः प्रश्न करते हैं-भगवन् ! बादर वनस्पतिकायिकों के अपर्याप्त जीवों के स्थान कहां हैं ? भगवान् उत्तर देते हैं-हे गौतम ! जहाँ बादर वनस्पतिकाय के पर्याप्त जीवों के स्थान हैं वहीं बादरवनस्पतिकाय के अपर्याप्तक जीवों के भी स्वस्थान हैं। ये अपर्याप्त जीव કરતા રહિને આત્મ પ્રદેશને ઉત્પત્તિ દેશ સુધી ફેલાવે છે. ત્યાં સુધી પણ તેઓનું બાદર નિગદ પર્યાપ્તનું આયુષ્ય ક્ષીણ નથી થતું તેથી જ તેઓ તે સમયે પણ બાદર નિગદ જ કહેવાય છે અને સમુઘાતની અવસ્થામાં સંપૂર્ણ લોક વ્યાપી હોય છે. સ્વસ્થાનની અપેક્ષાથી પર્યાપ્ત બાદર વનસ્પતિકાયિક લોકના અસંખ્યય ભાગમા થાય છે, કેમકે ઘનોદધિ આદિ પૂર્વોક્ત બધા સ્થાન મળીને પણ લોકના અસંખ્યાતમાં ભાગ માત્રજ છે. શ્રી ગૌતમ સ્વામી પુનઃ પ્રશ્ન કરે છે–હે ભગવન! બાદર વનસ્પતિકાયિક અપર્યાપ્તકના સ્થાન કયાં કહેવામાં આવ્યા છે? આ પ્રશ્નનો ઉત્તર શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy