SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.३ वायुकायतेजस्कायिकानां स्थानानि ५७७ नेषु 'बायरतेउकाइयाणं'-बादरतेजस्कायिकानाम् ‘पज्जत्तगाणं'-पर्याप्तकानाम्, 'ठाणा पण्णत्ता'-स्थानानि प्रज्ञप्तानि, 'उववाएणं' उपपातेन-उपपातमाश्रित्य,उपपातापेक्षयेत्यर्थः 'लोयस्स असंखेजइभागे'-लोकस्यासंख्येयभागे वर्तन्ते 'समुग्धाएणं'-समुद्घातेन-समुघातमाश्रित्य-समुद्घातापेक्षया 'लोयस्स असंखेजइभागे' लोकस्यासंख्येयभागे च वर्तन्ते, 'सट्ठाणेणं'-स्वस्थानेन स्वस्थानापेक्षया 'लोयस्स असंखेज्जइभागे'-लोकस्यासंखेयभागे वर्तन्तेइत्यर्थः, गौतमः पृच्छति-'कहि गंभंते ! बायरतेउकाइयाणं' हे भदन्त ! कुत्र खलु बादरतेजस्कायिकानाम्, 'अपज्जत्ताणं' अपर्याप्तानाम् 'ठाणा'-स्थानानि 'पण्णत्ता'-प्रज्ञप्तानि ? भगवानाह-गोयमा' हे गौतम ! 'जत्थेव बायरतेउकाइयाणं पज्जत्ताणं ठाणा'-यत्रैव खलु बादरतेजस्कायिकां पर्याप्तानां स्थानानि प्रज्ञप्तानि, 'तत्थेव'-तत्रैव खलु 'बायरतेउकाइयाणं' - बादरतेजस्कायिकानाम् 'अपज्जत्तगाणं'–अपर्याप्त कानामपि 'ठाणा'-स्थानानि पण्णत्ता'-प्रज्ञप्तानि, पर्याप्तकनिश्रयैवापर्याप्तकानामवस्थानात, 'उववाएणं'उपपातेन, उपपतापेक्षयेत्यर्थः 'लोयस्स दोसु उडकवाडेसु' लोकस्य द्वयोः 'तिरिबादर तेजस्कायिक पर्याप्त जीव होते हैं । उपपात की अपेक्षा से लोक के असंख्यातवें भाग में होते हैं, समुद्धात की अपेक्षा लोक के असंख्यातवें भाग में होते हैं और स्वस्थान की अपेक्षा से भी लोक के असंख्यातवें भाग में होते हैं। __ अब गौतम स्वामी प्रश्न करते हैं-भगवन् ! बादर तेजस्कायिक पर्याप्तक जीवों के स्थान कहां हैं ? ___ भगवान् उत्तर देते हैं-हे गौतम ! जहां बादर तेजस्कायिक पर्याप्तकों के स्थान हैं, वहीं बादर तेजस्कायिक अपर्याप्तकों के भी स्थान हैं, क्योंकि पर्याप्तकों के आश्रय से ही अपर्याप्तक जीव रहते हैं। उपपात की अपेक्षा लोक के दो ऊर्ध्वकपाटों में तथा तिर्यक् लोक ઉપપાતની અપેક્ષાથી લોકના અસંખ્યાતમા ભાગમાં થાય છે, સમઘાતની અપેક્ષાએ લોકના અસંખ્યાતમાં ભાગમાં થાય છે અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમા ભાગમાં થાય છે હવે શ્રી ગૌમતસ્વામી પ્રશ્ન કરે છે–ભગવન , બાદર તેજસ્કાયિક અપર્યાપ્તક જીના સ્થાન ક્યાં છે? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! જ્યાં બાદર તેજ કાયિક પર્યાપ્તકના સ્થાન છે, ત્યાંજ બાદર તેજ કાયિક અપર્યાપ્તકના પણ સ્થાન છે, કેમકે પર્યાપ્તકોના આશ્રયથી જ અપર્યાપ્તક જીવ રહે છે. ઉપપાતની અપેક્ષાએ લેકના બે ઉર્ધ્વ કપાટોમાં તથા તિયકલેક સ્થમાં અપર્યાપ્તક બાદર તેજ प्र० ७३ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy