SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू. २ अप्कायिकानां स्थानानि ५७१ स्थानेषु 'बायर आउकाइयाणं' वादराष्कायिकानाम् ' पज्जत्तगाणं' पर्याप्तकानाम् 'ठाणा' स्थानानि - स्वस्थाननि 'पण्णत्ता' प्रज्ञप्तानि, 'उववाएणं' उपपातमाश्रित्य उपपातापेक्षयेत्यर्थः, 'लोयस्स' लोकस्य असंख्येयभागे' असंख्येयभागे, पर्याप्ता वादकायिका वर्तन्ते, 'समुग्धारणं' समुद्घातेन - समुद्घातमाश्रित्य समुदघातापेक्षयेत्यर्थः, 'लोयस्स' लोकस्य 'असंखेज्जइमागे' - असंख्येयभागे, ते भवन्ति, 'सहाणेणं' स्वस्थानेन - स्वस्थानमाश्रित्य स्वस्थानापेक्षयेत्यर्थः 'लोयस्स असंखेज्जइभागे' लोकस्यासंख्येयभागे भवन्ति । गौतमः पृच्छति - 'कहिणं भंते !" हे भदन्त ! कुत्र खल 'वायरआउकाइयाणं' वादराकायिकानाम् 'अपज्जतगाणं' अपर्याप्तकानाम् 'ठाणा' स्थानानि स्वस्थानादीनि 'पण्णत्ता' प्रज्ञप्तानि ? भगवानाह - 'गोयमा' - हे गौतम ! ' जत्थेव बायर आउकाइयाणं' यत्रैव स्थले वादराकायिकानाम् ' पज्जत्तगाणं' पर्याप्तकानाम् 'ठाणा' स्थानानि 'पण्णत्ता' प्रज्ञप्तानि 'तत्येव तत्रैव खलु ‘वायर आउका इयाणं' बादराप्कायिकानाम् 'अपज्जतगाणं' अपर्या प्तकानाम् 'ठाणा' स्थानानि 'पण्णत्ता' प्रज्ञप्तानि, 'उववारणं' - उपपातेन - उपपातमाश्रित्य - उपपातापेक्षया 'सव्वलोए' सर्वलोके, 'समुद्घारणं' समुद्घातस्थानों में, अर्थात् उक्त सभी स्थानों में पर्याप्त बादर अष्कायिक के जीवों के स्थान कहे गए हैं । उपपात की अपेक्षा से लोक के असंख्यातवें भाग में पर्याप्त बादर अकायिक होते हैं और समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में होते हैं और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में होते हैं । अब गौतम स्वामी अपर्याप्त बादर अपकयिक जीवों के विषय में प्रश्न करते हैं- भगवन् ! बादर अपर्याप्त अष्कायिक जीवों के स्थान कहाँ कहे गए हैं ? भगवान् उत्तर देते हैं - हे गौतम ! जहां बादर अकायिक पर्याप्त जीवों के स्थान हैं, वहीं बादर अष्कायिक अपर्याप्त जीवों के भी स्थान हैं । उपपात की अपेक्षा समस्त लोक में हैं, समुद्घात की अपेक्षा ઉપપાતની અપેક્ષાએ લેાકના અસ`ખ્યાતમા ભાગમાં પર્યાપ્ત બાદર અપ્કાયિક હાય છે અને સમુદ્ધાતની અપેક્ષાએ પણ લાકના અસંખ્યાતમા ભાગમા થાય છે અને સ્વસ્થાનની અપેક્ષાએ પણ લેાકના અસંખ્યાતમા ભાગમાં થાય છે. હવે શ્રી ગૌતમસ્વામી અપર્યાપ્ત જીવાના વિષયમાં પ્રશ્ન કરે છે–ભગવન ! માદર અપર્યાપ્ત અલ્પ્સાયિક જીવેાના સ્થાન કયાં કહેલા છે ? શ્રી ભગવાન ઉત્તર આપે છેડ઼ે ગૌતમ? જ્યાં ખાદર અાયિક પર્યાપ્ત જીવાના સ્થાન છે, ત્યાંજ ખાદર અકાયિક અપર્યાપ્ત જીવાના પણ સ્થાન છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy