SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५१२ प्रज्ञापनासूत्रे रिया य'-अयोगिकेवलिक्षीणकषायवीतरागचारित्रार्याश्चेति, तत्र सयोगिकेवलिक्षीणकपायवीतरागचारित्रार्यान् प्ररूपयितुमाह-'से किं तं सजोगिकेवलिखीणकसायवीयरायचरित्तारिया ?'-अथ के ते कतिविघा इत्यर्थः, सयोगिकेवलिक्षीणकषायवीतरागचारित्रार्याः प्रज्ञप्ताः ? भगवानाह-'सजोगिकेवलिखीणकसायवीयरायचरितारिया दुविहा पण्णत्ता'-सयोगिकेवलिक्षीणकषायवीतरागचारित्रार्याः द्विविधाः प्रज्ञप्ताः, 'तं जहा' तद्यथा-'पढमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारिया य'-प्रथमसमयसयोगिकेवलिक्षीणकपायवीतरागचारित्राश्चि, 'अपढमसमयसजोगिकेवलिखीणकसायवीयरायवरित्तारिया य-अप्रथमसमयसयोगिकेवलिक्षीणकषायवीतरागचारित्रार्याश्चेति, तत्र अप्रथमसमये - द्वयादिसमये इत्यर्थः, सयोगि केवलिक्षीणकषायवीयरागचारित्रार्या इत्यर्थः, 'अहवा'-अथवा 'चरिमसमयसजोगिकेवलिखीणकसायवीयरायचरित्तारिया य' चरमसमयसयोगिकेवलिक्षीणकपायवीतरागचारित्रार्याश्च, 'अचरिमसमयसजोगिकेव लिखीणकसायवीयरायचरित्तारिया य-अचरमसमयसयोगिकेवलिक्षीणकपायवीतरागचारित्रार्याश्चेति, तदुपसंहारमाह-'से तं सजोगिकेवलिखीणकसायवीयरायचरित्तारिया' ते एते पूर्वोक्ताः, सयोगिकेवलिक्षीणकपायवीतरागचारित्रार्याः प्रज्ञप्ताः, अथायोगिकेवलिक्षीणकषायवीतरागचारित्रार्यान् प्ररूपयितुमाह-'से कि तं अजोगिकेवलिखीणकसायवीत. रायचरित्तारिया ?' अथ के ते कतिविधा इत्यर्थः 'अयोगिकेवलिक्षीणकषायवीतरागचारित्रार्याः प्रज्ञप्ताः ? भगवानाह 'अजोगिकेवलिखीणकसायवीयरायचरित्तारिया दुविहा पण्णत्ता' अयोगिकेवलिक्षीणकपायवीतरागचारित्रार्या द्विविधाः प्रज्ञप्ताः, 'तं जहा' तद्यथा 'पद्मसमयअजोगिकेवलिखीणकप्सायवीयरायचरित्तारिया य-प्रथमसमयायोगिकेवलिक्षीणकषायवीतरागचारित्रार्याच, 'अपढमसमयअजोगिकेवलिखीणकसायवीयरायचरित्तारिया य'-अप्रथमसमयायोगिकेवलिक्षीण कषायवोतरागचारित्रायश्थि, 'अहवा' अथवा-'चरिम समयअजोगिकेवलिखीणकसायवीयरायचरित्तारिया य' चरमसमयायोगिकेवलिक्षीणकपायवीतरागचारित्रार्याथ. 'अचरिमसमयअजोगिकेवलिखीणकसायपीयरायचरित्तारिया य-अचरमसमयायोगिकेवलिक्षीणकषायवीतरागचारित्राश्चि, तदुपसंहारमाह- से तं अजोगिकेवलिखोणकसायवीयरायचरित्तारि या'-ते एते पूर्वोक्ताः अयोगिकेवलिक्षीणकषाय अयोगिकेवलिक्षीणकषायवीतरागचारित्रार्य कितने प्रकार के हैं ? भगवान् उत्तर देते हैं-दो प्रकार के हैं-प्रथमसमयवर्ती और अप्रथमः સગી કેવલિ ક્ષીણ કષાય વીતરાગ ચારિત્રા કેટલા પ્રકારના કહેલા છે? શ્રીભગવાને કહ્યું–બે પ્રકારના છે પ્રથમ સમયવતી અને અપ્રથમ સમયવતી અથવા ચરમ સમયવતી અને અચરમ સમયવતી. આ અગી કેવલિ ક્ષીણ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy