SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ५०२ प्रज्ञापनासूत्रे चारित्रार्याः द्विविधाः प्रज्ञप्ताः, तयधा-सूक्ष्मसंपरायसरागचारित्रार्याश्च, बादरसंपरायसरागवारित्रार्याश्च । अथ के ते सूक्ष्मसंपरायप्सरागचारित्रार्याः ? सूक्ष्मसंपरायसरागचारित्रार्या द्विविधाः प्रज्ञप्ताः, तद्यथा-प्रथमसमयसूक्ष्मसंपरासरागचारित्रार्याश्च, अप्रथमसमयसूक्ष्मसंपरायसरागचारित्रार्याश्च । अथवा चरमसमयसूक्ष्मसंपरायसरागचारित्रार्याश्च अचरमसमयसूक्ष्मसंपरायसरागचारित्रार्याश्च । अथवा सूक्ष्मसंपरायसरागचारित्रार्या द्विविधाः प्रज्ञप्ताः, तद्यथा- संक्लिश्यमानाच, विशुध्यमानाश्च । ते एते मूक्ष्मसंपरायसरागचारित्रार्याः। अथ के ते बादरसंपरायसरागचारित्राः ? वादरसंपरायसराग चारित्रार्या द्विविधाः प्रज्ञताः, तद्यथा-प्रथमसमयवादरसंपरायसरागचारित्रार्याश्च, अप्रथमसमयबादरसंपरायसरागचारित्रार्याश्च । अथवा चरमसमयबादरसंपरायसरागचारित्रार्याश्च, अचरमसमयबादरसंपरायसरागचारित्रार्याश्च । अथवा बादरसंपरायसरागचारित्रार्या द्विविधाः प्रज्ञाप्ताः, तद्यथा-प्रतिपातिनश्च, अप्रतिपातिनश्च । ते एते बादरसंपरायसरागचारित्रार्याः। ते एते सरागचारित्रार्याः । अथ के ते वीतरागचारित्रार्याः ? वीतरागचारित्रार्या द्विविधाः प्रज्ञप्ताः, तद्यथा-उपशान्त कषायवीतरागचारित्रार्याश्च, क्षीणकपायवीतरागचारित्रार्याश्च । अथ के ते उपशान्तकषायवीतरागचारित्रार्याः ? उपशान्तकषायवीतरागचारित्रार्या द्विविधाः प्रज्ञप्ताः, तद्यथा प्रथमसमयोपशान्तकपायवीतरागवारित्राश्चि, अप्रथमसमयोपशान्तकषायवीतरागचारित्रार्याश्च । अथवा-चरमसमयोपशान्तकषायवीतरागचारित्रार्याश्च, अचरमसमयोपशान्तकपायवीतरागचारित्राश्चि । ते एते उपशान्तकषायवीतरागचारित्रार्याः। अथ के ते क्षीणकषायवीतरागचारित्रार्याः? क्षीणकषायवीतरागचारित्रार्या द्विविधाः प्रज्ञप्ताः, तद्यथा-छद्मस्थक्षीणकपायवीतरागचारित्राश्चि, केवलिक्षीणकषायवीतया य वीयरागचरित्तारियाय) सरागचारित्रार्य और वीतरागचारित्रार्य (से किं तं सरागचरित्तारिया ?) सरागचरित्रार्य कितने प्रकार के हैं ? (दविहा पण्णत्ता तं जहा) दो प्रकार के कहे हैं, यथा-(सुहुमसंपरायसरागचरित्तारिया य बायरसंपरायसरागचरित्तारिया य) सूक्ष्मसम्पराय चारित्रार्य और बादरसम्परायचारित्रार्य । शेष शब्दों का अर्थ पूर्ववत् तथा टीकाथे से समझ लेना चाहिए। रिया य वीयरागचरित्तारिया य) स२।३॥ यरिय' मने वात२॥२॥ याय. (से किं तं सरगचरित्तारिया ?) स२॥ यस्त्रिाय मा ४२॥ छ ? (सरागचरित्तारिया) स२॥ यस्त्रिाय (दुविहा पण्णत्ता तं जहा) मे ४१२॥ ४था छ संभ (सुहुमसंपरायसरागचरित्तारिया य बायर संपराय सरागचरित्तारिया य) સમ સં પરાય ચરિત્રાય અને બાદર સંપરાય ચારિત્રાય બાકીના શબ્દનો અર્થ પૂર્વવત્ તથા ટીકાથથી સમજી લેવું જોઈએ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy