SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे समुग्गपक्खी, विययपक्खी' - चर्मपक्षिणः, लोमपक्षिणः, समुद्रकपक्षिणः, विततपक्षिणचेति, तत्र चर्मरूपों पक्षों वर्तते येषां ते चर्मपक्षिणः, एवं लोमरूपौ पक्षौ विद्येते येषां ते लोमपक्षिणः, तथा गच्छतामपि समुद्रकमिव स्थितौ पक्षौ येषां ते समुद्रपक्षिणः, एवं सततं विततौ-अनाकुञ्चितौ पक्षौ येषां ते विततपक्षिणः, । अथोद्देशक्रमप्राप्त चर्मपक्षिणं प्ररूपयितुमाह-' से किं तं चम्पक्खी' - 'से' - अथ किंत' - के ते चर्मपक्षिणः प्रज्ञप्ताः ? भगवानाह - 'चम्मपक्खी अणेगविहा पण्णत्ता' - चर्मपक्षिणः, अनेकविधाः - नानाप्रकारकाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'वग्गुली' - वल्गुल्यः, 'चमगीदड :' इति भाषा प्रसिद्धाः, 'जलोया' - जलौकसः 'अडिल्ला'अडिल्ला:, 'भारंडपक्खी' - भारण्डपक्षिणः, 'जीवं जीवा' - जीवञ्जीवाः - चक्रवाकाः 'समुदवायसा' - समुद्रवायसाः - समुद्रकाकाः, 'कण्णत्तिया' - कर्णत्रिकाः 'पक्खिविडालिया' - पक्षिविडालिकाः इत्येतेषु अप्रसिद्धाश्रपक्षिणो लोकव्यवहारादवगन्तव्याः, 'जे यावन्ने तह पगारा' - येऽपि चान्ये तथाप्रकाराः - एवं विधाः रोमपक्षी, समुद्गकपक्षी और विततपक्षी । जिनके पंख चमड़े के हों चर्मपक्षी, जिनके पंख रोममय (वालों के) हों वे रोमपक्षी, जिनके पंख उडते समय भी समुद्ग (पेटी) जैसे रहें वे समुद्गक पक्षी और जिनके पंख सदा फैले रहें, सिकुडें नहीं, वे विततपक्षी कहलाते हैं । " अब सर्वप्रथम निर्दिष्ट चर्मपक्षियों की प्ररूपणा करते हैं - प्रश्न किया गया कि चर्मपक्षी कितने प्रकार के हैं ? भगवान् ने उत्तर दिया चर्मपक्षी अनेक प्रकार के कहे है। वे ये हैं- चमगीदड, जलौक, अडिल्ल, भारंडपक्षी, चक्रवाक, समुद्रवायस (समुद्री काक), कर्णत्रिक, पक्षिविडालिक । इनमें से कुछ प्रसिद्ध हैं और जो प्रसिद्ध नहीं हैं, ४१४ - તે ચાર પ્રકારો આ છે-ચ પક્ષી, રામપક્ષી, સમુદ્ગ પક્ષી અને વિતત પક્ષી, જેમની પાંખા ચામડાની હોય તે ચમ` પક્ષી, જેની પાંખા રામમય હોય (वाणोनी) तेथे। रोभपक्षी, नेनी यांचा उती वमते पशु समुद्ग (पेटी) देवी રહે તે સમુદ્ગ પક્ષી, અને જેની પાંખા સદા એ ફેલાયેલી જ રહે સર્કાચાય નહી. તેઓ વિતત પક્ષી કહેવાય છે. હવે સર્વ પ્રથમ નિર્દિષ્ટ ચપક્ષીઓની પ્રરૂપણા કરે છેપ્રશ્ન પૂછ્યા કે ચપક્ષી કેટલા પ્રકારના હાય છે? શ્રી ભગવાને ઉત્તર આપ્યા—ચમ પક્ષી અનેક પ્રકારના કહ્યાં છે. ત या शेतना छे-यमगीहड, नसो, अडिल्स, लारंड पक्षी, थवाङ समुद्रवायस (સમુદ્રનો કાંગડા) કણત્રિકપક્ષિ બીલાડીકા, તેએમાંથી કેટલાક પ્રસિદ્ધ છે. એને જેએ પ્રસિદ્ધ નથી તેઓને લેાકા પાસેથી જાણી લેવા જાઇએ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy