SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५० प्रज्ञापनासूत्रे सकाच, अपर्याप्तकाश्च, चकारद्वयेन योनिकुलभेदेन स्वगतानेकभेदाः सूच्यन्ते, 'एएसि णं' एतेषां द्वीन्द्रियाणाम् ‘एवमाइयाणं'-एवमादीनां पुतकृम्यादीनाम् 'वेइंदियाणं'-द्वीन्द्रियाणाम् ‘पज्जत्तापज्जत्ताणं'-पर्याप्तापर्याप्तादीनाम् सर्वसंख्यया 'सत्त जाइकुलकोडिजोणीपमुहसयसहस्साई भवंतीति मक्खायं-सप्तजातिकुलकोटि योनिप्रमुखशतसहस्राणि-सर्वजाति कुलकोटीनां योनिप्रमुखणि योनिप्रयहाणि योनिशतसहस्राणि भवन्ति, सप्तलक्षजातिकुलकोटयो भवन्तीत्याशयः इत्याख्यातं तीर्थकृद्भिः, अत्रेदं बोध्यम्-जातिकुलयोनीनां परिज्ञानार्थ पूर्वाचार्य रिदं परिस्थूलमुदाहरणमुपदर्शितम् , तथाहि जातिरितिपदेन तिर्यग्गतिरुच्यते तस्याः कुलानि कृमिकीटवृश्चिकादीनि, एतानि च कुलानि योनिप्रमुखानि भयन्ति-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, यथा छगणयोनौ ऋमिकुलं कीटकुलं-पृश्चिककुलम् इत्यादि, अथवा जातिकुलमित्येकं पदं वर्तते, जातिकुलयोन्योश्च परस्परं विशेषो भवति, एकस्यामपि योनौ अनेकजातिकुलसंभवात् , यथा एकस्यामेव योनौ कृमिजातिकुलं, कीटकजातिकुलं, वृश्चिकजातिकुलमित्यादि तथा चैकस्यामपि योनौ अवान्तर नातिभेदभावादनेकानि योनिप्रवहाणि जाति प्तिक । दोनों जगह 'य' अव्यय के प्रयोग से यह सूचित किया गया है कि योनि एवं कुल के भेद से इनके अवान्तर भेद अनेक हैं । इन पूतकृमि आदि पर्याप्त और अपर्याप्त द्वीन्द्रियों की दो लाख जाति कुलकोटियां होती हैं, ऐसा तीर्थकर भगवन्तों ने कहा है । - जाति-कुल-योनियों को समझाने के लिए पूर्वाचार्या ने यह स्थूल उदाहरण बतलाया है-'जाति' पद से तिर्यचगति समझना चाहिए। कृमि, कीट आदि कुल कहलाते हैं। ये फुल योनि प्रमुख होते हैं अर्थात् एक ही योनि में अनेक कुल होते हैं, जैसे छगण (कंडा) योनि में कृमि कुल, कीटकुल और वृश्चिककुल, आदि होते है, इस અને જગ્યાએ “જે અવ્યયના પ્રગથી એમ સૂચિત કર્યું છે. કે પેનિ અને કુલ વિગેરેના ભેદથી તેમના અવાન્તર ભેદ અનેક થાય છે. આ કૃમિ આદિ પર્યાપ્ત અને અપર્યાપ્ત દ્રીન્દ્રિયની બે લાખ જાતિ કુલટિ હોય છે એવું તીર્થકર ભગવન્તએ ફરમાવ્યું છે. જાતિ, કુલ નિને સમજાવવાને માટે પૂર્વાચાર્યોએ આ સ્થૂલ ઉદાહરણ બતાવ્યું છે. જાતિ પદથી તિર્યંચ ગતિ સમજવાની છે, કૃમિ, કીટ વિગેરે કુલ કહે વાય છે, આ કુલ નિ પ્રમુખ હોય છે અર્થાત્ એકજ નિમાં અનેક કુલ હેય છે જેમકે છગણ (છાણ) નિમા કૃમિકલ, અને વૃશ્ચિક કુલ આદિ હોય છે, શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy