SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ज्ञापनासूत्रे ३३० तदा प्रत्येकशरीरजीवो भवति, अथ कियत्कालानन्तरं प्रत्येकशरीरजीवो भवतीति चेदुच्यते-अन्तर्मुहूर्तानन्तर विवर्द्धमानः प्रत्येकशरीरो भवति निगोदानामुत्कर्षतो ऽपि अन्तर्मुहूर्तकालं यावत् स्थिते रुक्तत्वादित्याशयः ॥सू० २३॥ मूलम्-समगं वक्ताणं, समगं तेसिं सरीरनिव्वत्ती। समग आणुग्गहणं समगं ऊसासनीसासो॥१॥ इक्कस्स उ जं गहणं, बहूण साहारणाण तं चेव । जं बहुयाणं गहणं, समा. सओ तं पि इकस्त ॥२॥ साहारणमाहारो, साहारणमाणुपाण गहणं च । साहारण जीवाणं, साहारणलक्खणं एयं ॥३॥ जह अयगोलो धंतो, जाओ तत्ततवणिजसंकासो। सव्यो अगणि परिणओ, निगोयजीये तहा जाण ॥४॥ एगस्स दोण्ह तिण्ह व, संखिज्जाण व न पासिउं सका। दीसंति सरीराइं, निगोयजीवाणऽणंताणं ॥५॥ लोगागासपएसे, निगोयजीवं ठवेहि इकिकं । एवं मविजमाणा, हवंति लोगा असंखिज्जा ॥७॥ पत्तेया पज्जत्ता, पयरस्स असंखभागमित्ता उ। लोगाऽसंखा पजत्तगाण साहारणमणंता ॥८॥ एएहिं सरीरेहि, पञ्चक्खं ते परूविया जीवा। सुहमा आणागिजा, चक्खुप्फासं न ते इंति ॥९॥ जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपजत्तगा य । तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता। तत्थ णं जे ते पजत्तगा तेसि णं वन्नादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखिज्जाइं जोणिप्पमुहसयसहस्साइं। पज्जत्तगणीसाए अपज्ज उत्तर-क्रमशः वृद्धि को प्राप्त होता हुआ अन्तर्मुहूर्त के बाद प्रत्येकशरीर होता है, क्यों कि निगोद जीवों की उत्कृष्ट स्थिति भी अन्तर्मुहूर्त प्रमाण ही कही गई है ।।२३॥ ઉત્તર-કમશઃ વૃદ્ધિને પામતે અંતર્મુહૂર્તના પછી પ્રત્યેક શરીર બને છે, કેમકે નિગેદ જીવની ઉત્કૃષ્ટ સ્થિતિ અંતર્મુહૂર્ત પ્રમાણુની કહેલી છે. આ સૂ ૨૩ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy