SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.२१ साधारणशरीरवनस्पतिकायिकाः ३१३ छल्ली'-वल्कलरूपा कन्दसक 'परित्तजीवाउ'-परीतजीवा तु प्रत्येकशरीरजीवात्मिका भवति 'जे यावना तहाविहा'-याऽपि.चान्या अधिकतया प्रत्येकशरीरजीवात्मकत्वेन निश्चितया छल्ल्या समानरूपा छल्ली भवति साऽपि तथाविधा-तथाप्रकारा प्रत्येकशरीरजीवात्मिका अवसेया, 'जस्स खंघस्स कट्ठाओ' छल्ली तणुययरी भवे । परित्तजीवाउ सा छल्ली, जे यावन्ना तहाविहा' ॥७८॥ 'जस्स'-यस्य 'खंधस्स'-स्कन्धस्य 'कट्ठाओ'-काष्टात्-मध्यसारात् 'छल्ली'-वल्कलरूपा त्वक 'तणुययरी' तनुतरा 'भवे' भवेत्, सा छल्ली'-वल्कलरूपा स्कन्धखक 'परित जीवाउ'-परीतजीवा तु-प्रत्येक शरीर जीवात्मिका ज्ञातव्या, 'जे यावना तहाविहा' याऽपि चान्या अधिकृतया प्रत्येकशरीरजीवात्मकत्वेन निश्चितया स्कन्धच्छल्ल्या समानरूपा छल्ली भवति सा तथाविधा-प्रत्येकशरीरजीवात्मिका अवगन्तव्या, 'जीसे सालाए कट्ठाओ, छल्ली तणुययरी भवे । परित्तजीवा उ सा छल्ली, जे यावना तहाविहा' 'जीसे'-यस्याः ‘सालाए'-शाखायाः 'कट्ठाओ'-काष्ठातअन्तर्वतिसारभागात, 'छल्ली-वल्कलरूपा त्वक् 'तणुययरी'-तनुतरा-कृशतरा 'भये' भवेत् 'सा छल्ली'-वल्करूपा शाखा त्वक् 'परित्तजीवा उ' परीत्तजीवा तु प्रत्येकशरोरजीवात्मिका ज्ञातव्या 'जे यावन्ना तहाविहा' याऽपि चान्या अधिकृतया प्रत्येकशरीरजीवात्मकत्वेन निश्चिततया शाखा छल्ल्या समानरूपा छल्ली भवति साऽपि, तथाविधा-प्रत्येकशरीरजीवात्मिका अवगन्तव्या इत्याशयः॥० २१॥ जिस कन्द के काष्ठ अर्थात् अन्दर के सारमाग की अपेक्षा छाल अधिक पतली हो, उसे प्रत्येकजीय समझना चाहिए। अन्य जो भी छाल ऐसी हो उसे भी प्रत्येक जीय समझना चाहिए। जिस स्कंध के काष्ठ अर्थात् अन्दर के सारमाग की अपेक्षा उसकीछाल अधिक पतली हो उस छाल को प्रत्येकजीव समझना चाहिए। जो अन्य छाल इसी प्रकार की हो, उसे भी प्रत्येकजीव ही मानना चाहिए। जिस शाखा के काष्ट अर्थात् अन्दर के सारभाग की अपेक्षा उसकी જે કંદનું કોષ્ઠ અર્થાત્ અન્દરના સાર ભાગની અપેક્ષાએ છાલ અધિક પાતળી હોય, તેને પ્રત્યેક જીવ સમજવી જોઈએ. બીજી જે કઈ છાલ એવી હોય તેને પણ પ્રત્યેક જીવ સમજવાની છે. જે સ્કન્ધનું કાષ્ઠ અર્થાત્ અન્દરના સારભાગની અપેક્ષાએ તેની છાલ અધિક પાતળી હોય, તે છાલને પ્રત્યેક જીવ સમજવી જોઈએ, જે બીજી છાલ આવા પ્રકારની હોય, તેને પણ પ્રત્યેક જીવજ માનવી જોઈએ. જે શાખાનું કષ્ઠ, અર્થાત્ અન્દરના સાર ભાગની અપેક્ષાએ તેની છાલ અધિક પાતળી હોય, તે છાલને પ્રત્યેક જીવ સમજવી જોઈએ બીજી જે કોઈ प्र० ४० શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy