SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.२१ साधारणशरीरवनस्पतिकायिकाः ३०९ शरीरजीवात्मक ज्ञातव्यः, 'जे यावन्ने तहाविहा' येऽपि चान्ये भग्नाः, तथाविधाः - तथाप्रकाराः अधिकृतसहीरभग्नप्रवालसदृशाः प्रवाला भवन्ति तेऽपि प्रत्येकशरीर जीवात्मकाः मन्तव्या इत्याशयः ।। 'जस्स पत्तस्स भग्गस्स, हीरो भंगे पदter | परिजीवे उसे पत्ते, जे यावन्ने तहाविहा ||६८ || ' 'जस्स' यस्य 'पत्तस्स' पत्रस्य 'भग्गस्स' भग्नस्य सतः 'भंगे' भङ्गप्रदेशे 'हीरो' - विषमच्छेद, उद्दन्तुरं वा 'पीसए' प्रदृश्यते प्रकर्षेण स्पष्टरूपतया लक्ष्यते ' से पत्ते ' तत् पत्रम् ' परित्तजीवे उ' परीतजीवन्तु प्रत्येकशरीरजीवात्मकं ज्ञातव्यम्, 'जे यावन्ने तहाविहा' - यान्यपि चान्यानि भग्नानि, तथाविधानि - तथाप्रकाराणि अधिकृत सहीरभग्नपत्रसदृशानि पत्राणि भवन्ति तान्यपि प्रत्येकशरीरजीवात्मकानि मन्तव्यानि, 'जस्स पुप्फस्स भग्गस्स, हीरो भंगे पदीसए । परितजोवे उसे पुप्फे, जे यावन्ने तहाविहा || ६९ || 'जस्स' - यस्य 'पुप्फस्स ' - पुष्पस्य 'भorea' भग्नस्य सतः 'मंगे' - भङ्गप्रदेशे 'हीरो' - विषमच्छेदम्, उद्दन्तुरं वा, ' पदीसए' प्रदृश्यते - प्रकर्षेण स्पष्टतया लक्ष्यते ' से पुष्फे' तत् पुष्पम् 'परित्त जीवे उ' - परीतजीवन्तु - प्रत्येकशरीरजीवात्मकं ज्ञातव्यम्, 'जे यावन्ने तहाविहा' यान्यपि चान्यानि भग्नानि, तथाविधानि - तथा प्रकाराणि अधिकृतसहीर भग्नपुष्पसदृशानि पुष्पाणि भवन्ति तान्यपि प्रत्येकशरीर जीवात्मकानि मन्तव्यानि, 'जस्स फलस्स भग्गस्स, हीरो भंगे पदीसए । परित्तजीवे फले से उ जे यावन्ने तहाविहा' ||७० || 'जस्स' यस्य 'फलस्स' - फलस्य 'भग्गस्स' भग्नस्य सतः, भंगे' भङ्गप्रदेशे 'हीरो' - विषमच्छेदम्, उद्दन्तुरं वा 'पदीसए' प्रदृश्यतेप्रकर्षेण विस्पष्टरूपतया लक्ष्यते 'फले से उ' फलं तत्तु 'परिचजीवे' परीत जीवं - प्रत्येकशरीर जीवात्मक' विज्ञातव्यम्, 'जे यावन्ने तहाविहा' यान्यपि जिस पुष्प के टूटने पर टूटे हुए प्रदेश में हीर अर्थात् विषम छेद दृष्टि गोचर हो अर्थात् जो समभाग में न टूटे, उसे प्रत्येक जीव सम झना चाहिए । अन्य जो भी पत्ते इस प्रकार के हों उन्हें भी प्रत्येकशरीर ही समझना चाहिए । जिस फल को तोडने से टूटे हुए प्रदेश में हीर अर्थात् विषम छेद दिखाई दे अर्थात् जो सममाग में न टूटे, उसे प्रत्येक जीव समझना જે પુષ્પના ટુટવાથી ટુડેલા ભાગમાં હીર અર્થાત્ વિષમ છેદ જણાઈ આવે અર્થાત્ જે સમભાગમાં ન તુટે તેને પ્રત્યેક જીવ સમજવા જોઈએ બીજા જે કોઇ પુષ્પ આવી જાતના હોય તેઓને પણ પ્રત્યેક શરીરજ સમજવા જોઇએ જે ફળને તેાડવાથી ઢેલા પ્રદેશમાં હીર અર્થાત્ વિષમ છે દેખાઈ આવે અર્થાત્ જે સમાન ભાગે ન ટુટે, તેને પ્રત્યેક જીવરૂપે સમજવા જોઇએ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy