SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रमेयोधिनी टीका प्र, पद १ सू २० साधारणशरीरबादरवनस्पतिकायिकाः २९७ 'लोयाणी'-लोयाणी ॥४८॥ 'कण्हे कंदे वज्जे सूरणकंदे तहेव खल्लूरे । एए अणंतजीवा जे यावन्ने तहाविहा॥४९॥ 'कण्हे कंदे'-कृष्णः कन्दः, 'वज्जे-बजः - बजकन्दः, 'सूरणकंदे -सूरणकन्दः, 'तहेव' तथैव-'खल्लूरे'-खल्लूरः, 'एए अगंतजीवा'-एते-पूर्वोक्ताः सप्त पञ्चाशद्भेदाः, अनन्तजीवाः-अनन्ताजीया येषु ते तथाविधा भवन्ति, तथैव 'जे यावन्ने तहाविहा' ये चाप्यन्ये तथाविधाः-एवं प्रकाराः-उपर्युक्तसदृशाः सन्ति, तेऽपि सर्वे साधारण शरीरबादरवनस्पतिकायिकेषु अनन्तजीवत्वेन परिगणिता भवन्ति, 'तणमूलकंदमूले, सीमूलेत्ति आवरे । संखिज्जमसंखिज्जा योद्धव्या गंतजीबोय ॥५०॥ 'तण मूल' तृणमूलम्, 'कंदमूले'-कन्दमूलम्, 'वंसी मूलेत्ति'-वंशीमूल मति 'यावरे' च-अपरम् इत्येते 'संखिज्ज'-संख्याताः 'असंखिज्जा'-असंख्यताः 'बोद्धव्वा गंतजीवाय' बोद्धव्याः अनन्तजीयाः तथा चैतत्रिषु मध्ये क्यचिज्जातिभेदतो देशभेदतो वा संख्यातजीवाः क्यपिदसंख्याता अनन्ताश्च अबसेयाः॥५०॥ 'सिंघाडगस्स गुच्छो अणेगजीवो उ होइ नायव्यो । पत्ता पत्तेयजीवा दोन्निय जीवा फले भणिया' ॥५१॥' 'सिंघाडगस्स' श्रृङ्गाटकस्य 'गुच्छो' गुच्छः, 'अणेगजीवो उ'-अनेकजीयस्तु 'होई'- भवति, यह सत्तावन वनस्पतियां अनन्त जीव वाली हैं अर्थात् इन में अनन्त जीव होते हैं। यही नहीं बल्कि इनके समान जो अन्य बनस्पतियां है, वे भी साधारण शरीर बादरवनस्पतिकाय में ही गिनी जाती हैं और उनमें भी अनन्त जीय होते हैं। तृणमूल, कन्दमूल एवं वंशीमूल, ये संख्यात जीय, असंख्यात जीव और अनन्त जीच समझने चाहिए। इन तीनों में जाति के अथवा देश के भेद से किसी में संख्यात, किसी में असंख्यात और किसी में अनन्त जीव होते हैं। सिंघाडे का गुच्छा अनेक जीवों वाला जानना चाहिए। उसके તનુકા, લેયાણી, કૃષ્ણકન્દ, વજકન્દ, સુરણકન્દ, અને ખલૂર, આ સત્તાવન વનસ્પતિ અનન્ત જીવ છે, અર્થાત્ તેમાં અનન્ત જીવ થાય છે. આજ નહીં પણ તેના સમાન જે બીજી વનસ્પતિ છે. તેઓ પણ સાધારણ શરીર બાદર વનસ્પતિ કાયમાં જ ગણાઈ જાય છે અને તેમાં પણ અનઃ જીવ હોય છે. તૃણમૂલ, કન્દમૂલ તેમજ વંશીમૂલ, તેઓને સંખ્યાત જીવ, અસંખ્યાત જીવ. અને અનન્ત જીવ સમજવા જોઈએ, આ ત્રણેમાં જાતિના અથવા દેશના ભેદથી કેઈમા સંખ્યાત, અને કઈમાં અસંખ્યાત અને કઈમાં અનન્ત જીવ હોય છે. સિંઘાડાને ગુચ્છ અનેક જી વાળો સમજવો જોઈએ. તેના દરેક प्र० ३८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy