SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू १७ वायुकायिकजीवमेदनिरूपणम् २४१ पर्याप्ती अप्राप्ता भवन्ति, 'तत्थ णं जे ते पज्जत्तगा, एतेसि णं वण्णादेसेणं, गंधादेसेणं, रसादेसेणं, फासादेसेणं सहस्प्लग्गसो विहाणाई तत्र खलु-तयोर्मध्ये ये ते अपर्याप्तकाः सन्ति, एतेषाम्-अपर्याप्तकानां वर्णादेशेन-वर्णभेदविवक्षया, गन्धादेशेन-गन्धभेदविवक्षया, रस देशेन-रसभेदविवक्षया, स्पर्शादेशेन-स्पर्शभेदविवक्षया, सहस्राग्रशः-सहस्रसंख्यया विधानानि-भेदा भवन्ति, 'संखेज्जाई जोणिप्पमुहसयसहस्साई' संख्येयानि योनिप्रमुखानि योनिद्वाराणि शतसहस्राणि 'लक्षमेक' भवन्ति, 'पज्जत्तगनिस्साए अपज्जत्तगा वकमंति' पर्याप्तकनिश्रया-पर्याप्तकवायुकायिकाश्रयेण अपर्याप्तकाः अपर्याप्तकवायुकायिका व्युत्क्रामन्ति-उत्पद्यन्ते, कियन्त इत्याकाङ्क्षायामाह-'जत्थ एगो तत्थ नियमा असंखेज्जा' यत्र एकः पर्यातक स्तत्र नियमात्, असंख्येयाः-संख्यातीताः अपर्याप्तका उत्पद्यन्ते, प्रकृतमुपसहरन्नाह- सेत्तं बायरयाउकाइया' ते एते-उपर्युक्ता बादरवायुकायिकाः प्रज्ञप्ताः, 'सेत्तं बाउकाइया' ते एते-पूर्व क्ता बायुकायिकाः प्रज्ञप्ताः-उक्ताः ॥सू० १७|| मूलम्-से किं तं वणस्सइकाइया ? वणस्सइकाइया दुविहा पण्णत्ता, तं जहा-सुहुमवणस्सइकाइया य, बायरवणस्सइकाइया य । से किं तं सुहुमवणस्सइकाइया ? सुहुमवण्णस्सइकाइया दुविहा पण्णता, तं जहा-पज्जत्तगसुहुमवणस्सइकाइया य, अपज्जत्तगसुहुमवणस्सइकाइया य। से तं सुहुमवणस्सइ. होते हैं। उनकी सात लाख योनियां हैं । पर्याप्तक जीय के आश्रय से अपर्याप्तक वायुकायिक उत्पन्न होते हैं । कितने उत्पन्न होते हैं ? उसका उत्तर यह है कि जहाँ एक पर्याप्तक होता है, यहां नियम से असंख्यात अपर्याप्तक उत्पन्न होते हैं। उपसंहार करते हुए कहते हैं-यह बादर वायुकायिकों की प्ररूपणा हुई और साथ ही वायुकायिक जीवों की भी प्ररूपणा पूरी हुई ॥१७॥ વર્ણ ભેદની અપેક્ષાએ ગંધ ભેદની અપેક્ષાએ, રસ ભેદની અપેક્ષાએ અને સ્પર્શ ભેદની અપેક્ષાએ હજારોની સંખ્યામાં ભેદ થાય છે. તેઓની સાત લાખ એનો છે. પર્યાસક જીવનાં આશ્રયથી અપર્યાપ્તક વાયુકાયિક ઉત્પન્ન થાય છે. કેટલા ઉત્પન્ન થાય છે ? તેને ઉત્તર આ છે કે જ્યાં એક પર્યાપ્તક હોય છે. ત્યાં નિયમે કરી અસંખ્યાત અપર્યાપ્ત ઉત્પન્ન થાય છે. ઉપસંહાર કરતાં કહે છે આ બાદર વાયુ કાચિકેની પ્રરૂપણ થઈ અને સાથેજ વાયુકાયિક જીની પણ પ્રરૂપણું પુરી થઈ. છે સૂ. ૧૭ प्र० ३१ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy