SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र, पद १ सू १७ वायुकायिकजीवमेदनिरूपणम् २३५ चादरतेजस्कायिकाः प्रज्ञप्ताः, ‘से तं तेऊकाइया' ते एते-पूर्वोक्ताः तेजस्कायिकाः प्रज्ञप्ताः इत्याशयः । सू० १६॥ मूलम्-से किं तं वाउकाइया ? वाउकाइया दुविहा पण्णत्ता, तं जहा-सुहमवाउकाइया य, बायरवाउकाइया य। से किं तं सुहमवाउकाइया ? सुहुमवाउकाइया दुविहा पण्णत्ता, तं जहापज्जत्तगसुहमवाउकाइया य अपज्जत्तगसुहुमवाउकाइया य । से तं सुहमवाउकाइया । से किं तं बायरवाउकाइया ? बायरयाउकाइया अणेगविहा पण्णत्ता, तं जहा-पाईणवाए१, पडीणयाए२ दाहिणवाए३ उदीणवाए४ उड्डवाए५ अधोयाए६, तिरियवाए७ विदिसीयाए८ वाउब्भामे९ वाउकलिया१० वायमंडलिया११ उकलियावाए१२ मंडलियावाए१३ गुंजायाए१४ झंझावाए१५ संवदृगवाए१६ घणवाए १७ तणुवाए१८ सुद्धबाए१९, जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा य, तत्थ णं जे ते अपज्जतगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखेज्जाइं जोणिप्पमुहसयसहस्साई, पज्जत्तगणि स्साए अपज्जत्तगा बकमंति, जत्थ एगो तत्थ नियमा असंखेजा। से तं बायरवाउकाइया। से तं वाउकाइया ॥सू०१७॥ छाया-अथ के ते वायुकायिकाः ? वायुकायिका द्विविधाः प्रज्ञप्ताः, तं जहासूक्ष्मवायुकायिकाश्च बादरवायुकायिकाश्च । अथ के ते सूक्ष्मवायुकायिकाः ? सूक्ष्मजीवों की प्ररूपण हुई और साथ ही तेजस्कायिक जीवों की भी प्ररूपणा पूरी हुई ॥१६॥ शब्दार्थ-(से किं तं वाउकाइया) अब वायुकायिक जीच कितने પ્રરૂપણ થઈ અને સાથે જ તેજસ્કાયિક જીની પણ પ્રરૂપણ થઈ. લાસૂ. ૧૬ शहाथ-(से किं तं वाउकादया) वायु ५४ ०१ मा प्रारना छ? (वाउकाइया) वायुयि४ ७ (दुविहा) में प्रा२न। (पण्णत्ता) ॥ छ (तं जहा) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy