SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ बोधिनी टीका प्र. पद १ सू. १४ पृथ्वीकायभेदनिरूपणम् २१७ " ३० 'इ'दनीलेय' इद्रनीलच ३१, 'चंदण' चन्दनः ३२, 'गेरुय' - गैरिक: ३३ 'हंसगमे' - हंसगर्म : ३४, 'पुलए' पुलकः ३५, 'सोगंघिए बोद्धव्वे'--सौगन्धिकथ ३६ बोद्धव्यः, 'चंदप्पभवेरुलिए' चन्द्रप्रभः ३७, वैडूर्य: ३८, 'जलकं ते' जलकान्तः - शीतलमयत्वात् चन्द्रकान्तः ३९, सूर्यकान्तश्च ४०, एवञ्च प्रथमगाथय । पृथिव्यादयश्चतुर्दशभेदाः उक्ताः, द्वितीययाऽष्टौ हरितालादयः उक्ताः, तृतीयया गज्जकादयो नव मणयः, चतुर्थ्या गाथया च नव चन्दनादयो मणयः बादरपृथिवीकाथिकत्वेन प्रतिपादिताः सर्वे च मिलित्वा चत्वारिंशद्द्भेदा वादरपृथिवीकायिकाः प्रज्ञप्ता इत्याशयः, अथावशिष्टान् प्रतिपादयितुमाह - 'जे यावन्ने तहप्प - गारा ते समासओ दुवा पण्णत्ता' 'जे यावन्ने' ये चापि अन्ये 'तहपगारा' तथा प्रकारा- मणिभेदा: - पद्मरागादय सन्ति, तेऽपि खरवादरपृथिवीकायिकत्वेन सेयाः, 'ते समासओ दुविहा पण्णत्ता' ते सामान्येन बादरपृथिवीकायिकाः, 'समासओ समसतः - संक्षेपेण 'दुविहा' द्विविधा: - द्विप्रकारकाः, 'पण्णत्ता' प्रज्ञप्ताः मसारगल्ल (३०) भुजमोचक (३१) इन्द्रनील (३२) चन्दन (३३) गैरिक (३४) हंसगर्म (३५) पुलक (३३) सौगंधिक (३७) चन्द्रप्रभ (३८) वैडूर्य ( ३९ ) जलकान्त ( शीतल होने से ) चन्द्रकान्त और (४०) सूर्यकान्त । " इस प्रकार पहली गाथा में पृथ्वी आदि चौदह भेद, दूसरी में हडताल आदि आठ भेद, तीसरी में गोमेद आदि नव मणियों और चौथी गाथा में चन्दन आदि नौ मणियों का कथन किया । सब मिलकर बादरपृथिवीकाय के चालीस भेद हुए । अब बाकी के भेदों का प्रतिपादन करने के लिए कहते हैं- इसी प्रकार पद्मराग आदि जो अन्य मणियां हैं, उन्हें भी खरबादर पृथिवीकाप ही समझना चाहिए । खरबादर पृथिवीकाय के जीव संक्षेप से दो प्रकार के हैं-पर्याप्त (२८) भरतमणि (२८) भसारगद (30) लुम्भोय: (३१) इन्द्र नीस (३२) यन्दन (33) गे३ (३४) (सगर्ल ( 34 ) बुझाउ (3) सौगंधिक (३७) चन्द्रयम (३८) वैडूर्य ( 36 ) सान्त शीतस होवाथी अन्द्रान्त गने (४०) सूर्यान्त. એ રીતે પહેલી ગાથામા પૃથ્વી વિગેરે ચૌદ ભેદ, ખીજીમાં હડતાલ વિગેરે આઠ ભેદ, ત્રીજીમાં ગેામેઢ વિગેરે નવ ભેદ અને ચેાર્થીમાં ચન્દ્રન વિગેરે નૌ મણિઓનું કથન કર્યુ છે. અધા મળીને બાદર પૃથ્વીકાયના ચાલીસ ભેદ છે. હવે ખાકીના ભેદોનુ પ્રતિપાદન કરવાને માટે કહે છે-આજ રીતે પદ્મરણ વિગેરે જે અન્ય મણિયા છે. તેઓને પણ ખર માદર પૃથ્વીકાય જ સમજવા જોઇએ. ખર ખાદર પૃથ્વીકાયના જીવ સક્ષેપથી બે પ્રકારના છે પર્યાપ્ત અને અપર્યાપ્ત, प्र० २८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy