SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९४ प्रज्ञापनासूत्रे समयवर्तिन इत्यर्थः, अथ त्र्यादिषु समयेषु द्वितीयसमयसिद्धादय उच्यन्ते, अथवा सामान्येन सर्वप्रथमम् अप्रथमसमयसिद्धा इत्युक्तम् , अथ तदेतद् विशेषतः प्रतिपादयति-'दुसमयसिद्धा'-द्विसमयसिद्धाः, 'तिसमयसिद्धा'- त्रिसमयसिद्धाः, 'चउसमयसिद्धा' चतुःसमयसिद्धाः, 'जाव संखेजसमयसिद्धा' यावत्-पञ्चमसमयसिद्धाः, पष्ठसमयसिद्धाः, सप्तमसमयसिद्धाः, अष्टमसमयसिद्धाः, नवमसमयसिद्धाः, दशमसमयसिद्धाः, संख्येयसमयसिद्धाः, 'असंखेज्जसमयसिद्धा'-'असंख्येयसमथसिद्धाः, 'अणंतसमयसिद्धा' अनन्तसमयसिद्धाश्च भवन्ति, तदुपसंहरन्नाह- सेत्तं परंपरसिद्धासंसारसमावण्णजीवपण्णवणा' सा एषा-पूर्वोक्ता परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापना प्रज्ञप्ता, अथ प्रथमप्रकृतमुपसंहरन्नाह- सेत्तं असंसारसमावण्ण जीवपण्णवणा' सा एपा उपयुक्तरीत्या प्रतिपादिता असंसारसमापन्न जीवप्रज्ञापना प्रज्ञप्ता अवसेया इत्याशयः ॥सू०११॥ मूलम्-से किं तं संसारसमावण्ण जीवपण्णवणा ? संसारसमावण्ण जीवपण्णवणा पंचविहा पण्णत्ता, तं जहा-एगिदियमयसिद्ध आदि कहलाते हैं । अथवा 'अप्रथमसमयसिद्ध' यह सामान्य रूप से कथन किया गया है और आगे उसी में विशेषता दिखलाई गई है द्विसमयसिद्ध, त्रिसमयसिद्ध, चतुःसमयसिद्ध, यावत् संख्येयसमयसिद्ध, यहां यावत् शब्द से पंचमसमयसिद्ध, षष्ठसमयसिद्ध, सप्तमसमयसिद्ध, अष्टमसमयसिद्ध, नवमसमपसिद्ध, दशमसमयसिद्ध आदि-आदि संख्येयसमयसिद्ध, असंख्येयसमयसिद्ध और अनन्तसमयसिद्ध भी होते हैं । उपसंहार करते हुए कहते हैं-यह परम्परसिद्ध-असंसार समापन्न जीव प्रज्ञापना कही गई है और इसी के साथ मुक्त जीवों की प्रज्ञापना का भी कथन हो चुका ॥सू० ११॥ અથવા અપ્રથમ સમય સિદ્ધ, આ સામાન્ય રૂપે કથન કરાયું છે અને તેમજ વિશેષતા દેખાડી દીધી છે કે ક્રિસમયસિદ્ધ ત્રિસમય સિદ્ધ, ચતુ સમય સિદ્ધ, (યાવત) સંખેય સમય સિદ્ધ, અહીં ચાવત્ શબ્દથી પંચમ સમય સિદ્ધ ષષ્ઠ સમય સિદ્ધ, સપ્તમ સમય સિદ્ધ, અષ્ટમ સમય સિદ્ધ નવમ સમય સિદ્ધ, દશમ સમય સિદ્ધ વિગેરે વિગેરે સંય સમય સિદ્ધ, અસંખ્યય સમય સિદ્ધ, અને અનંત સમય સિદ્ધ પણ હોય છે. ઉપસંહાર કરતાં કહે છે–આ પરંપરા સિદ્ધ, અસંસાર સમાપત્ર જીવ પ્રજ્ઞાપના કહેવાઈ છે, અને એની સાથે મુકત જીવોની પ્રજ્ઞાપનાનું કથન પણ પુરૂં થયું. સૂ. ૧૧ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy