SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.११ जीवप्रज्ञापना १८९ , तथैव 'सलिंग सिद्धा' - केचन स्वलिङ्गसिद्धा भवन्ति, तत्र स्वलिङ्गे सदोरक मुखवा स्त्रिकारजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धा भवन्ति ते स्वलिङ्गसिद्धा उच्यते तथैव केचन - 'अन्न लिंगसिद्धा' अन्यलिङ्गसिद्धा भवन्ति, अन्यलिङ्गे परिव्राजकादि सम्बन्धिविकलकषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धा उच्यन्ते, तथैव केचन - 'गि हिलिंगसिद्धा' - गृहिलिङ्ग सिद्धा भवन्ति, गृहिलिङ्गे व्यवस्थिताः सन्तो ये सिद्धा भवन्ति ते गृहिलिङ्गसिद्धा उच्यन्ते, यथा मरुदेवी प्रभृतयः सिद्धाः सञ्जाताः, तथैव केचन - 'एग सिद्धा' - एक सिद्धा भवन्ति, तत्र एकस्मिन् एकस्मिन् समये एकका एव सन्तः सिद्धा भवन्ति, ते एकसिद्धा उच्यन्ते, तथा केचन - 'अणेगसिद्धा' - अनेक सिद्धा भवन्ति, तत्र एकस्मिन् समये sa सिद्धा: - अनेक सिद्धा उच्यन्ते, अनेके चैकस्मिन् समये सिध्यन्तः उत्कर्षेण अष्टोत्तरशतसंख्यका विज्ञेयाः, तथाचोक्तम् (११) स्वलिंग सिद्ध- जो डोरा सहित मुखयस्त्रिका, रजोहरण आदि रूप में सिद्ध होते हैं। (१२) अन्यलिंगसिद्ध - जो अन्य लिंग से अर्थात् परिव्राजक आदि के छाल के या भगवां वस्त्र वाले द्रव्यालिंग से सिद्ध होते हैं । (१३) गृहिलिंगसिद्ध - जो गृहस्थ के लिंग (वेष ) से सिद्ध होते हैं, जैसे मरुदेवी आदि । (१४) एकसिद्ध- जो एक समय में अकेले ही सिद्ध हुए वे एकसिद्ध कहलाते हैं । (१५) अनेक सिद्ध- जो एक ही समय में अनेक - एक से अधिक सिद्ध हुए वे अनेक सिद्ध कहलाते हैं। एक समय में अनेक सिद्ध हों (૧૧) સ્વ ́લિંગ સિદ્ધ—જેએ દારા સાથે મુખવસ્ત્રકાના રજોહરણુ આદિ રૂપમાં સિદ્ધ હૈાય છે. (૧૨) અન્યલિંગ સિદ્ધ-જેએ અન્ય લિંગથી અર્થાત પરિવ્રાજક આદિના છલના અગર તો ભગવા વસ્રવાળા દ્રવ્ય લિંગથી સિદ્ધ બને છે. (१३) गृडिसिगसिद्ध-भेो गृहस्थना सिंग (वेष) थी सिद्ध जने छे, જેવાકે મરૂદેવી વગેરે. (૧૪) એકસિદ્ધ—જેએ એક સમયમાં એકલાજ સિદ્ધ થયા તેએ એક સિદ્ધ કહેવાય છે. (૧૫) અનેકસિદ્ધ જેએ એક સમયમાં અનેક એકથી અધિક સિદ્ધ બન્યા હાય તેએ અનેક સિદ્ધ કહેવાય છે. એક સમયમાં અનેક સિદ્ધ હેય તે વધારેમાં વધારે આકસે આઠ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy