SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे 'लुक्खफासपरिणया' ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः 'फासओ' स्पर्शतः 'लुक्खफासपरिणया' रूक्षस्पर्शपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः तेषां मध्ये केचन वर्णापेक्षया 'कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति, केचन-'गोलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि'-लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिदवण्णपरिणया वि' हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'मुकिल्लवण्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं रूक्षस्पर्शस्य वर्णैः सह पश्च विकल्पान् उक्त्वा गन्धेन सह विकल्पद्वयमाह-'गंधओ सुभिगंधपरिणया वि, दुब्मिगंधपरिणया वि' ये स्कन्धादयो रूक्षस्पर्शपरिणता स्तेषां मध्ये केचन-'गंघमा' गन्धतः 'सुम्मिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, केचन-'दुभिगंधपरिणया वि'-दुरमिगन्धपरिणता अपि भवन्ति, अथ रसैः सह रूक्षस्पर्शस्य पश्च विकल्पानाह- रसओ तित्तरसपरिणया वि, कहुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि'-ये स्कन्धादयो रूक्षस्पर्शपरिणता स्तेषां मध्ये के चन-'रसो' रसतः 'तित्तरसपरिणया वि' तिक्तरसपरिणता अपि भवन्ति, केचन-'कड्डयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि' अब रूक्ष स्पर्श के इसी प्रकार २३ विकल्प दिखलाते हैं-जो पुदगल रूक्ष स्पर्श वाले हैं, उनमें वर्ण की अपेक्षा कोई काले, कोई नीले, कोई लाल, कोई पीले और कोई श्वेत, होते हैं, अतः वर्ण की अपेक्षा उनके पांच भेद हैं। ___ रूक्ष स्पर्श वाले पुद्गल कोई सुगंध वाले और कोई दुर्गघ वाले होते हैं, अतः गंध की अपेक्षा वे दो प्रकार के हैं। ___रूक्ष स्पर्श वाले पुद्गल रस की अपेक्षा कोई तिक्त रस वाले, कोई कटुक रस चाले, कोई कषाय रस वाले, कोई अम्ल रस वाले - હવે રૂક્ષ સ્પર્શના આજ રીતે ૨૩ વિકલ્પ બતાવે છે-જે પુગલે રૂક્ષ સ્પર્શવાળાં છે, તેઓમાં વર્ણની અપેક્ષાએ કઈ કાળાં, કેઈ લીલા, કાઈ પીળાં, કઈ લાલ અને કઈ વેત હોય છે, તેથી વર્ણની અપેક્ષાએ તેઓના પાંચ ભેદ છે. રૂક્ષ સ્પર્શવાળાં પુદ્ગલે કેઈ સુગંધવાળા અને કઈ દુર્ગન્ધવાળાં હોય છે. જેથી ગંધની અપેક્ષાએ તેઓ બે પ્રકારનાં છે. રૂક્ષ સ્પર્શવાળાં પુગલે રસની અપેક્ષાએ કઈ તીખા રસવાળાં, કે કડવા રસવાળાં, કોઈ તુરા રસવાળા, કેઈ ખાટા રસવાળા અને કોઈ મધુર શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy