SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४० प्रज्ञापनासूत्रे स्पर्शस्य वर्णैः सह पञ्च विकल्पान उक्त्वा गन्धेन सह विकल्पद्वयमाह - 'गंधओ सुभगं परिणया वि, दुभिगंधपरिणया वि' ये स्कन्धादयः स्पर्शतः स्निग्धस्पर्शपरिणता स्तेषां मध्ये केचन - 'गंधओ' - गन्धतः 'सुभिगंधपरिणया वि'सुरमि गन्धपरिणता अपि भवन्ति केचन - ' दुब्भिगंधपरिणया वि' दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह पञ्च विकल्पानाह - 'रसओ तित्तरसपरिणया वि कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्निग्ध स्पर्शपरिणता स्तेषां मध्ये केचन - 'रसओ' रसतः 'तित्तरसपरिणया वि' तिक्तरसपरिणता अपि भवन्ति केचन - 'कडुयरसपरिणया चि' कटुकरसपरिणता अपि भवन्ति केचन - ' कसायरसपरिणया वि कषायरसघरिणता अपि भवन्ति केचन - 'अंबिलरसपरिणया वि' अम्लरसपरिणया अपि भवन्ति, कंचन - 'महुररसपरिणया वि' मधुररसपरिणता अपि मवन्ति, अथ स्वाविरोधि स्पर्शैः सह षड् विकल्पानाह - 'फासओ कक्खड फाणपरिणया वि, फासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणयां वि' ये स्कन्धादयः स्निग्धस्पर्शपरिणता स्तेषां मध्ये केचन -'फासओ' स्पर्शतः 'कक्खडफासपरिणया वि' कर्कशस्पर्शपरिणता अपि भवन्ति केचन - वर्णवाले और कोई श्वेत वर्णवाले होते हैं। अतः स्निग्ध पुद्गल वर्णकी अपेक्षा से पांच प्रकार के हैं। स्निग्ध पुद्गलों में कोई सुगंधवाले और कोई दुर्गधवाले होते हैं, अतः गंध की अपक्षा उनके दो भेद हैं । स्निग्ध पुद्गल रस की अपेक्षा से कोई तिक्त रसवाले, कोई कटुकरसवाले कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुररसवाले होते हैं । अतः रस की अपेक्षा उनके पांच भेद हैं । " जो पुद्गल स्निग्ध स्पर्श वाले हैं, वे अपने विरोधी रूक्ष स्पर्शचाले વાળાં અને કાઇ શ્વેત રંગનાં હેાય છે. તેથી સ્નિગ્ધ પુદ્ગલ રંગની અપેક્ષાએ પાંચ પ્રકારના છે. સ્નિગ્ધ પુદ્ગલામાં કાઇ સુગંધવાળાં અને કોઇ દુધવાળાં પણ હાય છે, તેથી ગંધની અપેક્ષાએ તેઓના બે ભેદ છે. સ્નિગ્ધ પુદ્ગલ રસની અપેક્ષાએ કાઈ તિક્ત રસવાળાં, કોઇ કડવા રસ વાળાં, કેઇ તુરા રસવાળાં, કોઇ ખાટા રસવાળાં અને કેઇ મધુર રસવાળાં હાય છે. તેથી રસની અપેક્ષાએ તેના પાંચ ભેદ થાય છે. જે પુદ્ગલા સ્નિગ્ધ પવાળાં છે. તેઓ પોતાના વિરોધી રૂક્ષ સ્પવાળાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy