SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना - 'सुक्किल्लवण्णपरिणया वि'-शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं शीतस्पर्शस्य वर्णैः सह पञ्च विकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह- 'गंधो सुब्भिगंधपरिणया वि, दुब्भिगंधपरिणया वि' ये स्कन्धादयः स्पर्शतः स्निग्धस्पर्शपरिणता स्तेषां मध्ये केचन-'मुभिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, कैचन-'दुब्भिगंधपरिणतया वि' दुरभिगन्धपरिणता अपि भवन्ति, अथ तस्यैव रसैः सह सह पञ्च विकल्पानाह-रसओ तित्तरसपरिणया वि, कडुयरसपरिगया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्निग्धस्पर्शपरिणता स्तेषां मध्ये केचन-'रसओ'-रसतः 'तित्तरसपरिणया वि’-तिक्तरसपरिणता अपि भवन्ति, केचन-'कडुयरसपरिणया वि'कटुकरसपरिणता अपि भवन्ति, केचन-'कसायरसपरिणया वि'-कषायरसपरिगता अपि भवन्ति, केचन-'अंबिलरसपरिणया वि'-अम्लरसपरिणता अपि भवन्ति, केचन-'महुररसपरिणया वि' मधुररसपरिणता अपि भवन्ति, अथ स्वाविरोधि स्पशैंः सह षट् विकल्पानाह-'फासओ-कक्खडफासपरिणया वि मउयफासपरिणया वि, गुरुयफासपरिणया वि, लहुयफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि' ये स्कन्धादयःस्पर्शतः शीतस्पर्शपरिगता स्तेषां मध्ये केचन-'फासओ'-स्पर्शतः 'कव खड फासपरिणया वि'-कर्कशस्पर्श परिणता अपि भवन्ति, केचन-'मउयफासपरिणया वि'-मृदुकस्पर्शपरिणता चाले, कोई पीले वर्ण वाले और कोई श्वेत वर्णवाले होते हैं । अतः वे पांच प्रकार के हैं। शीत स्पर्शवाले पुद्गलों में कोई सुगंधचाले और कोई दुर्गघवाले होते हैं, अतएच गंधकी अपेक्षा वे दो प्रकार के हैं। शीत स्पर्शयाले पुद्गलों में कोई तिक्तरसवाले, कोई कटुकरसवाले, कोई कषायरसवाले, कोई आम्ल रसवाले और कोई मधुर रसवाले होते हैं। अतः रस की अपेक्षा शीत स्पर्शवाले पुद्गल पांच प्रकार के हैं। शीत स्पर्शचाले पुद्गलों में उसका विरोधी उष्ण स्पर्श नहीं होता, શીત સ્પર્શવાળાં પુગમાં કઈ સુગન્ધવાળા અને કોઈ દુર્ગન્ધવાળાં હોય છે, તેથી ગની અપેક્ષાએ તેઓ બે પ્રકારના બને છે. શીત સ્પર્શવાળાં પુદ્ગલમાં કોઈ તીખા રસવાળાં, કઈ કડવા રસવાળાં કેઈ તુરા રસવાળાં, કેઈ ખાટા રસવાળાં, અને કોઈ મધુર રસવાળાં હોય છે. તેથી રસની અપેક્ષાઓ શીત સ્પર્શવાળાં પુદ્ગલ પાંચ પ્રકારના છે. શીત સ્પર્શવાળાં પુલેમાં તેમને વિરોધી ઉણ સ્પર્શ નથી હેતે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy